प्रेरिता 2:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script1 aparanjca nistArOtsavAt paraM panjcAzattamE dinE samupasthitE sati tE sarvvE EkAcittIbhUya sthAna Ekasmin militA Asan| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari1 अपरञ्च निस्तारोत्सवात् परं पञ्चाशत्तमे दिने समुपस्थिते सति ते सर्व्वे एकाचित्तीभूय स्थान एकस्मिन् मिलिता आसन्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script1 অপৰঞ্চ নিস্তাৰোৎসৱাৎ পৰং পঞ্চাশত্তমে দিনে সমুপস্থিতে সতি তে সৰ্ৱ্ৱে একাচিত্তীভূয স্থান একস্মিন্ মিলিতা আসন্| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script1 অপরঞ্চ নিস্তারোৎসৱাৎ পরং পঞ্চাশত্তমে দিনে সমুপস্থিতে সতি তে সর্ৱ্ৱে একাচিত্তীভূয স্থান একস্মিন্ মিলিতা আসন্| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script1 အပရဉ္စ နိသ္တာရောတ္သဝါတ် ပရံ ပဉ္စာၑတ္တမေ ဒိနေ သမုပသ္ထိတေ သတိ တေ သရွွေ ဧကာစိတ္တီဘူယ သ္ထာန ဧကသ္မိန် မိလိတာ အာသန်၊ Ver Capítuloસત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script1 અપરઞ્ચ નિસ્તારોત્સવાત્ પરં પઞ્ચાશત્તમે દિને સમુપસ્થિતે સતિ તે સર્વ્વે એકાચિત્તીભૂય સ્થાન એકસ્મિન્ મિલિતા આસન્| Ver Capítulo |
yUyaM sAvadhAnA bhUtvA khrISTasya susaMvAdasyOpayuktam AcAraM kurudhvaM yatO'haM yuSmAn upAgatya sAkSAt kurvvan kiM vA dUrE tiSThan yuSmAkaM yAM vArttAM zrOtum icchAmi sEyaM yUyam EkAtmAnastiSThatha, EkamanasA susaMvAdasambandhIyavizvAsasya pakSE yatadhvE, vipakSaizca kEnApi prakArENa na vyAkulIkriyadhva iti|