Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 19:34 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 kintu sa yihUdIyalOka iti nizcitE sati iphiSIyAnAm arttimI dEvI mahatIti vAkyaM prAyENa panjca daNPAn yAvad EkasvarENa lOkanivahaiH prOktaM|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

34 किन्तु स यिहूदीयलोक इति निश्चिते सति इफिषीयानाम् अर्त्तिमी देवी महतीति वाक्यं प्रायेण पञ्च दण्डान् यावद् एकस्वरेण लोकनिवहैः प्रोक्तं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 কিন্তু স যিহূদীযলোক ইতি নিশ্চিতে সতি ইফিষীযানাম্ অৰ্ত্তিমী দেৱী মহতীতি ৱাক্যং প্ৰাযেণ পঞ্চ দণ্ডান্ যাৱদ্ একস্ৱৰেণ লোকনিৱহৈঃ প্ৰোক্তং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 কিন্তু স যিহূদীযলোক ইতি নিশ্চিতে সতি ইফিষীযানাম্ অর্ত্তিমী দেৱী মহতীতি ৱাক্যং প্রাযেণ পঞ্চ দণ্ডান্ যাৱদ্ একস্ৱরেণ লোকনিৱহৈঃ প্রোক্তং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 ကိန္တု သ ယိဟူဒီယလောက ဣတိ နိၑ္စိတေ သတိ ဣဖိၐီယာနာမ် အရ္တ္တိမီ ဒေဝီ မဟတီတိ ဝါကျံ ပြာယေဏ ပဉ္စ ဒဏ္ဍာန် ယာဝဒ် ဧကသွရေဏ လောကနိဝဟဲး ပြောက္တံ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

34 કિન્તુ સ યિહૂદીયલોક ઇતિ નિશ્ચિતે સતિ ઇફિષીયાનામ્ અર્ત્તિમી દેવી મહતીતિ વાક્યં પ્રાયેણ પઞ્ચ દણ્ડાન્ યાવદ્ એકસ્વરેણ લોકનિવહૈઃ પ્રોક્તં|

Ver Capítulo Copiar




प्रेरिता 19:34
10 Referencias Cruzadas  

aparaM prArthanAkAlE dEvapUjakAiva mudhA punaruktiM mA kuru, yasmAt tE bOdhantE, bahuvAraM kathAyAM kathitAyAM tESAM prArthanA grAhiSyatE|


tataH zAsakAnAM nikaTaM nItvA rOmilOkA vayam asmAkaM yad vyavaharaNaM grahItum Acaritunjca niSiddhaM,


tatkAraNamidaM, arttimIdEvyA rUpyamandiranirmmANEna sarvvESAM zilpinAM yathESTalAbham ajanayat yO dImItriyanAmA nAPIndhamaH


kintu hastanirmmitEzvarA IzvarA nahi paulanAmnA kEnacijjanEna kathAmimAM vyAhRtya kEvalEphiSanagarE nahi prAyENa sarvvasmin AziyAdEzE pravRttiM grAhayitvA bahulOkAnAM zEmuSI parAvarttitA, Etad yuSmAbhi rdRzyatE zrUyatE ca|


EtAdRzIM kathAM zrutvA tE mahAkrOdhAnvitAH santa uccaiHkAraM kathitavanta iphiSIyAnAm arttimI dEvI mahatI bhavati|


tataH paraM janatAmadhyAd yihUdIyairbahiSkRtaH sikandarO hastEna sagkEtaM kRtvA lOkEbhya uttaraM dAtumudyatavAn,


tatO nagarAdhipatistAn sthirAn kRtvA kathitavAn hE iphiSAyAH sarvvE lOkA AkarNayata, artimImahAdEvyA mahAdEvAt patitAyAstatpratimAyAzca pUjanama iphiSanagarasthAH sarvvE lOkAH kurvvanti, Etat kE na jAnanti?


tathA paradAragamanaM pratiSEdhan svayaM kiM paradArAn gacchasi? tathA tvaM svayaM pratimAdvESI san kiM mandirasya dravyANi harasi?


yazca nAgastasmai pazavE sAmarthyaM dattavAn sarvvE taM prANaman pazumapi praNamantO 'kathayan, kO vidyatE pazOstulyastEna kO yOddhumarhati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos