Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 19:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 tEnAsmAkaM vANijyasya sarvvathA hAnEH sambhavanaM kEvalamiti nahi, AziyAdEzasthai rvA sarvvajagatsthai rlOkaiH pUjyA yArtimI mahAdEvI tasyA mandirasyAvajnjAnasya tasyA aizvaryyasya nAzasya ca sambhAvanA vidyatEे|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

27 तेनास्माकं वाणिज्यस्य सर्व्वथा हानेः सम्भवनं केवलमिति नहि, आशियादेशस्थै र्वा सर्व्वजगत्स्थै र्लोकैः पूज्या यार्तिमी महादेवी तस्या मन्दिरस्यावज्ञानस्य तस्या ऐश्वर्य्यस्य नाशस्य च सम्भावना विद्यतेे।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 তেনাস্মাকং ৱাণিজ্যস্য সৰ্ৱ্ৱথা হানেঃ সম্ভৱনং কেৱলমিতি নহি, আশিযাদেশস্থৈ ৰ্ৱা সৰ্ৱ্ৱজগৎস্থৈ ৰ্লোকৈঃ পূজ্যা যাৰ্তিমী মহাদেৱী তস্যা মন্দিৰস্যাৱজ্ঞানস্য তস্যা ঐশ্ৱৰ্য্যস্য নাশস্য চ সম্ভাৱনা ৱিদ্যতেे|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 তেনাস্মাকং ৱাণিজ্যস্য সর্ৱ্ৱথা হানেঃ সম্ভৱনং কেৱলমিতি নহি, আশিযাদেশস্থৈ র্ৱা সর্ৱ্ৱজগৎস্থৈ র্লোকৈঃ পূজ্যা যার্তিমী মহাদেৱী তস্যা মন্দিরস্যাৱজ্ঞানস্য তস্যা ঐশ্ৱর্য্যস্য নাশস্য চ সম্ভাৱনা ৱিদ্যতেे|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 တေနာသ္မာကံ ဝါဏိဇျသျ သရွွထာ ဟာနေး သမ္ဘဝနံ ကေဝလမိတိ နဟိ, အာၑိယာဒေၑသ္ထဲ ရွာ သရွွဇဂတ္သ္ထဲ ရ္လောကဲး ပူဇျာ ယာရ္တိမီ မဟာဒေဝီ တသျာ မန္ဒိရသျာဝဇ္ဉာနသျ တသျာ အဲၑွရျျသျ နာၑသျ စ သမ္ဘာဝနာ ဝိဒျတေे၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 તેનાસ્માકં વાણિજ્યસ્ય સર્વ્વથા હાનેઃ સમ્ભવનં કેવલમિતિ નહિ, આશિયાદેશસ્થૈ ર્વા સર્વ્વજગત્સ્થૈ ર્લોકૈઃ પૂજ્યા યાર્તિમી મહાદેવી તસ્યા મન્દિરસ્યાવજ્ઞાનસ્ય તસ્યા ઐશ્વર્ય્યસ્ય નાશસ્ય ચ સમ્ભાવના વિદ્યતેे|

Ver Capítulo Copiar




प्रेरिता 19:27
11 Referencias Cruzadas  

hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM manujAnAM samakSaM svargadvAraM rundha, yUyaM svayaM tEna na pravizatha, pravivikSUnapi vArayatha| vata kapaTina upAdhyAyAH phirUzinazca yUyaM chalAd dIrghaM prArthya vidhavAnAM sarvvasvaM grasatha, yuSmAkaM ghOrataradaNPO bhaviSyati|


aparaM sarvvadEzIyalOkAn pratimAkSI bhavituM rAjasya zubhasamAcAraH sarvvajagati pracAriSyatE, EtAdRzi sati yugAnta upasthAsyati|


itthaM vatsaradvayaM gataM tasmAd AziyAdEzanivAsinaH sarvvE yihUdIyA anyadEzIyalOkAzca prabhO ryIzOH kathAm azrauSan|


sarvvESvEtESu karmmasu sampannESu satsu paulO mAkidaniyAkhAyAdEzAbhyAM yirUzAlamaM gantuM matiM kRtvA kathitavAn tatsthAnaM yAtrAyAM kRtAyAM satyAM mayA rOmAnagaraM draSTavyaM|


tAdRzAd bhAvAd IrSyAvirOdhApavAdaduSTAsUyA bhraSTamanasAM satyajnjAnahInAnAm IzvarabhaktiM lAbhOpAyam iva manyamAnAnAM lOkAnAM vivAdAzca jAyantE tAdRzEbhyO lOkEbhyastvaM pRthak tiSTha|


vayam IzvarAt jAtAH kintu kRtsnaH saMsAraH pApAtmanO vazaM gatO 'stIti jAnImaH|


mayi nirIkSamANE tasya zirasAm Ekam antakAghAtEna chEditamivAdRzyata, kintu tasyAntakakSatasya pratIkArO 'kriyata tataH kRtsnO naralOkastaM pazumadhi camatkAraM gataH,


tatO jagataH sRSTikAlAt chEditasya mESavatsasya jIvanapustakE yAvatAM nAmAni likhitAni na vidyantE tE pRthivInivAsinaH sarvvE taM pazuM praNaMsyanti|


tatpazcAd tRtIyO dUta upasthAyOccairavadat, yaH kazcita taM zazuM tasya pratimAnjca praNamati svabhAlE svakarE vA kalagkaM gRhlAti ca


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos