Biblia Todo Logo
La Biblia Online
- Anuncios -




प्रेरिता 19:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yUyaM vizvasya pavitramAtmAnaM prAptA na vA? tatastE pratyavadan pavitra AtmA dIyatE ityasmAbhiH zrutamapi nahi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 यूयं विश्वस्य पवित्रमात्मानं प्राप्ता न वा? ततस्ते प्रत्यवदन् पवित्र आत्मा दीयते इत्यस्माभिः श्रुतमपि नहि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যূযং ৱিশ্ৱস্য পৱিত্ৰমাত্মানং প্ৰাপ্তা ন ৱা? ততস্তে প্ৰত্যৱদন্ পৱিত্ৰ আত্মা দীযতে ইত্যস্মাভিঃ শ্ৰুতমপি নহি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যূযং ৱিশ্ৱস্য পৱিত্রমাত্মানং প্রাপ্তা ন ৱা? ততস্তে প্রত্যৱদন্ পৱিত্র আত্মা দীযতে ইত্যস্মাভিঃ শ্রুতমপি নহি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယူယံ ဝိၑွသျ ပဝိတြမာတ္မာနံ ပြာပ္တာ န ဝါ? တတသ္တေ ပြတျဝဒန် ပဝိတြ အာတ္မာ ဒီယတေ ဣတျသ္မာဘိး ၑြုတမပိ နဟိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 યૂયં વિશ્વસ્ય પવિત્રમાત્માનં પ્રાપ્તા ન વા? તતસ્તે પ્રત્યવદન્ પવિત્ર આત્મા દીયતે ઇત્યસ્માભિઃ શ્રુતમપિ નહિ|

Ver Capítulo Copiar




प्रेरिता 19:2
12 Referencias Cruzadas  

yE tasmin vizvasanti ta AtmAnaM prApsyantItyarthE sa idaM vAkyaM vyAhRtavAn EtatkAlaM yAvad yIzu rvibhavaM na prAptastasmAt pavitra AtmA nAdIyata|


pitarasyaitatkathAkathanakAlE sarvvESAM zrOtRNAmupari pavitra AtmAvArOhat|


tAdRzIM kathAM zrutvA tE prabhO ryIzukhrISTasya nAmnA majjitA abhavan|


IzvaraH kathayAmAsa yugAntasamayE tvaham| varSiSyAmi svamAtmAnaM sarvvaprANyupari dhruvam| bhAvivAkyaM vadiSyanti kanyAH putrAzca vastutaH|pratyAdEzanjca prApsyanti yuSmAkaM yuvamAnavAH| tathA prAcInalOkAstu svapnAn drakSyanti nizcitaM|


yatO yuSmAkaM mama ca vizvAsEna vayam ubhayE yathA zAntiyuktA bhavAma iti kAraNAd


yuSmAkaM yAni vapUMsi tAni yuSmadantaHsthitasyEzvarAllabdhasya pavitrasyAtmanO mandirANi yUyanjca svESAM svAminO nAdhvE kimEtad yuSmAbhi rna jnjAyatE?


yO yuSmabhyam AtmAnaM dattavAn yuSmanmadhya AzcaryyANi karmmANi ca sAdhitavAn sa kiM vyavasthApAlanEna vizvAsavAkyasya zravaNEna vA tat kRtavAn?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos