Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 19:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 sA vAg iphiSanagaranivAsinasaM sarvvESAM yihUdIyAnAM bhinnadEzIyAnAM lOkAnAnjca zravOgOcarIbhUtA; tataH sarvvE bhayaM gatAH prabhO ryIzO rnAmnO yazO 'varddhata|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 सा वाग् इफिषनगरनिवासिनसं सर्व्वेषां यिहूदीयानां भिन्नदेशीयानां लोकानाञ्च श्रवोगोचरीभूता; ततः सर्व्वे भयं गताः प्रभो र्यीशो र्नाम्नो यशो ऽवर्द्धत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 সা ৱাগ্ ইফিষনগৰনিৱাসিনসং সৰ্ৱ্ৱেষাং যিহূদীযানাং ভিন্নদেশীযানাং লোকানাঞ্চ শ্ৰৱোগোচৰীভূতা; ততঃ সৰ্ৱ্ৱে ভযং গতাঃ প্ৰভো ৰ্যীশো ৰ্নাম্নো যশো ঽৱৰ্দ্ধত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 সা ৱাগ্ ইফিষনগরনিৱাসিনসং সর্ৱ্ৱেষাং যিহূদীযানাং ভিন্নদেশীযানাং লোকানাঞ্চ শ্রৱোগোচরীভূতা; ততঃ সর্ৱ্ৱে ভযং গতাঃ প্রভো র্যীশো র্নাম্নো যশো ঽৱর্দ্ধত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 သာ ဝါဂ် ဣဖိၐနဂရနိဝါသိနသံ သရွွေၐာံ ယိဟူဒီယာနာံ ဘိန္နဒေၑီယာနာံ လောကာနာဉ္စ ၑြဝေါဂေါစရီဘူတာ; တတး သရွွေ ဘယံ ဂတား ပြဘော ရျီၑော ရ္နာမ္နော ယၑော 'ဝရ္ဒ္ဓတ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 સા વાગ્ ઇફિષનગરનિવાસિનસં સર્વ્વેષાં યિહૂદીયાનાં ભિન્નદેશીયાનાં લોકાનાઞ્ચ શ્રવોગોચરીભૂતા; તતઃ સર્વ્વે ભયં ગતાઃ પ્રભો ર્યીશો ર્નામ્નો યશો ઽવર્દ્ધત|

Ver Capítulo Copiar




प्रेरिता 19:17
22 Referencias Cruzadas  

tasmAccaturdiksthAH samIpavAsilOkA bhItA EvamEtAH sarvvAH kathA yihUdAyAH parvvatamayapradEzasya sarvvatra pracAritAH|


tasmAt sarvvE lOkAH zazagkirE; EkO mahAbhaviSyadvAdI madhyE'smAkam samudait, Izvarazca svalOkAnanvagRhlAt kathAmimAM kathayitvA IzvaraM dhanyaM jagaduH|


EnAM ghaTanAM dRSTvA sa dEzAdhipatiH prabhUpadEzAd vismitya vizvAsaM kRtavAn|


tata iphiSanagara upasthAya tatra tau visRjya svayaM bhajanabhvanaM pravizya yihUdIyaiH saha vicAritavAn|


yirUzAlami AgAmyutsavapAlanArthaM mayA gamanIyaM; pazcAd IzvarEcchAyAM jAtAyAM yuSmAkaM samIpaM pratyAgamiSyAmi| tataH paraM sa tai rvisRSTaH san jalapathEna iphiSanagarAt prasthitavAn|


karinthanagara ApallasaH sthitikAlE paula uttarapradEzairAgacchan iphiSanagaram upasthitavAn| tatra katipayaziSyAn sAkSat prApya tAn apRcchat,


ityuktvA sOpavitrabhUtagrastO manuSyO lamphaM kRtvA tESAmupari patitvA balEna tAn jitavAn, tasmAttE nagnAH kSatAggAzca santastasmAd gEhAt palAyanta|


yESAmanEkESAM lOkAnAM pratItirajAyata ta Agatya svaiH kRtAH kriyAH prakAzarUpENAggIkRtavantaH|


prEritai rnAnAprakAralakSaNESu mahAzcaryyakarmamasu ca darzitESu sarvvalOkAnAM bhayamupasthitaM|


tasmAt maNPalyAH sarvvE lOkA anyalOkAzca tAM vArttAM zrutvA sAdhvasaM gatAH|


tESAM sagghAntargO bhavituM kOpi pragalbhatAM nAgamat kintu lOkAstAn samAdriyanta|


EtAM kathAM zrutvaiva sO'nAniyO bhUmau patan prANAn atyajat, tadvRttAntaM yAvantO lOkA azRNvan tESAM sarvvESAM mahAbhayam ajAyat|


tatra ca mamAkAgkSA pratyAzA ca siddhiM gamiSyati phalatO'haM kEnApi prakArENa na lajjiSyE kintu gatE sarvvasmin kAlE yadvat tadvad idAnImapi sampUrNOtsAhadvArA mama zarIrENa khrISTasya mahimA jIvanE maraNE vA prakAziSyatE|


yatastathA satyasmAkam Izvarasya prabhO ryIzukhrISTasya cAnugrahAd asmatprabhO ryIzukhrISTasya nAmnO gauravaM yuSmAsu yuSmAkamapi gauravaM tasmin prakAziSyatE|


hE bhrAtaraH, zESE vadAmi, yUyam asmabhyamidaM prArthayadhvaM yat prabhO rvAkyaM yuSmAkaM madhyE yathA tathaivAnyatrApi pracarEt mAnyanjca bhavEt;


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos