Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 19:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tadA dEzATanakAriNaH kiyantO yihUdIyA bhUtApasAriNO bhUtagrastanOkAnAM sannidhau prabhE ryIzO rnAma japtvA vAkyamidam avadan, yasya kathAM paulaH pracArayati tasya yIzO rnAmnA yuSmAn AjnjApayAmaH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

13 तदा देशाटनकारिणः कियन्तो यिहूदीया भूतापसारिणो भूतग्रस्तनोकानां सन्निधौ प्रभे र्यीशो र्नाम जप्त्वा वाक्यमिदम् अवदन्, यस्य कथां पौलः प्रचारयति तस्य यीशो र्नाम्ना युष्मान् आज्ञापयामः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তদা দেশাটনকাৰিণঃ কিযন্তো যিহূদীযা ভূতাপসাৰিণো ভূতগ্ৰস্তনোকানাং সন্নিধৌ প্ৰভে ৰ্যীশো ৰ্নাম জপ্ত্ৱা ৱাক্যমিদম্ অৱদন্, যস্য কথাং পৌলঃ প্ৰচাৰযতি তস্য যীশো ৰ্নাম্না যুষ্মান্ আজ্ঞাপযামঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তদা দেশাটনকারিণঃ কিযন্তো যিহূদীযা ভূতাপসারিণো ভূতগ্রস্তনোকানাং সন্নিধৌ প্রভে র্যীশো র্নাম জপ্ত্ৱা ৱাক্যমিদম্ অৱদন্, যস্য কথাং পৌলঃ প্রচারযতি তস্য যীশো র্নাম্না যুষ্মান্ আজ্ঞাপযামঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တဒါ ဒေၑာဋနကာရိဏး ကိယန္တော ယိဟူဒီယာ ဘူတာပသာရိဏော ဘူတဂြသ္တနောကာနာံ သန္နိဓော် ပြဘေ ရျီၑော ရ္နာမ ဇပ္တွာ ဝါကျမိဒမ် အဝဒန်, ယသျ ကထာံ ပေါ်လး ပြစာရယတိ တသျ ယီၑော ရ္နာမ္နာ ယုၐ္မာန် အာဇ္ဉာပယာမး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 તદા દેશાટનકારિણઃ કિયન્તો યિહૂદીયા ભૂતાપસારિણો ભૂતગ્રસ્તનોકાનાં સન્નિધૌ પ્રભે ર્યીશો ર્નામ જપ્ત્વા વાક્યમિદમ્ અવદન્, યસ્ય કથાં પૌલઃ પ્રચારયતિ તસ્ય યીશો ર્નામ્ના યુષ્માન્ આજ્ઞાપયામઃ|

Ver Capítulo Copiar




प्रेरिता 19:13
15 Referencias Cruzadas  

ahanjca yadi bAlsibUbA bhUtAn tyAjayAmi, tarhi yuSmAkaM santAnAH kEna bhUtAn tyAjayanti? tasmAd yuSmAkam EtadvicArayitArasta Eva bhaviSyanti|


kintu yIzu rmaunIbhUya tasyau| tatO mahAyAjaka uktavAn, tvAm amarEzvaranAmnA zapayAmi, tvamIzvarasya putrO'bhiSiktO bhavasi navEti vada|


hE sarvvOparisthEzvaraputra yIzO bhavatA saha mE kaH sambandhaH? ahaM tvAmIzvarENa zApayE mAM mA yAtaya|


atha yOhan tamabravIt hE gurO, asmAkamananugAminam EkaM tvAnnAmnA bhUtAn tyAjayantaM vayaM dRSTavantaH, asmAkamapazcAdgAmitvAcca taM nyaSEdhAma|


yadyahaM bAlasibUbA bhUtAn tyAjayAmi tarhi yuSmAkaM santAnAH kEna tyAjayanti? tasmAt taEva kathAyA EtasyA vicArayitArO bhaviSyanti|


aparanjca yOhan vyAjahAra hE prabhEा tava nAmnA bhUtAn tyAjayantaM mAnuSam EkaM dRSTavantO vayaM, kintvasmAkam apazcAd gAmitvAt taM nyaSEdhAm| tadAnIM yIzuruvAca,


skivanAmnO yihUdIyAnAM pradhAnayAjakasya saptabhiH puttaistathA kRtE sati


asmAbhiranAkhyApitO'paraH kazcid yIzu ryadi kEnacid AgantukEnAkhyApyatE yuSmAbhiH prAgalabdha AtmA vA yadi labhyatE prAgagRhItaH susaMvAdO vA yadi gRhyatE tarhi manyE yUyaM samyak sahiSyadhvE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos