Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 18:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tataH krISpanAmA bhajanabhavanAdhipatiH saparivAraH prabhau vyazvasIt, karinthanagarIyA bahavO lOkAzca samAkarNya vizvasya majjitA abhavan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 ततः क्रीष्पनामा भजनभवनाधिपतिः सपरिवारः प्रभौ व्यश्वसीत्, करिन्थनगरीया बहवो लोकाश्च समाकर्ण्य विश्वस्य मज्जिता अभवन्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ততঃ ক্ৰীষ্পনামা ভজনভৱনাধিপতিঃ সপৰিৱাৰঃ প্ৰভৌ ৱ্যশ্ৱসীৎ, কৰিন্থনগৰীযা বহৱো লোকাশ্চ সমাকৰ্ণ্য ৱিশ্ৱস্য মজ্জিতা অভৱন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ততঃ ক্রীষ্পনামা ভজনভৱনাধিপতিঃ সপরিৱারঃ প্রভৌ ৱ্যশ্ৱসীৎ, করিন্থনগরীযা বহৱো লোকাশ্চ সমাকর্ণ্য ৱিশ্ৱস্য মজ্জিতা অভৱন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တတး ကြီၐ္ပနာမာ ဘဇနဘဝနာဓိပတိး သပရိဝါရး ပြဘော် ဝျၑွသီတ်, ကရိန္ထနဂရီယာ ဗဟဝေါ လောကာၑ္စ သမာကရ္ဏျ ဝိၑွသျ မဇ္ဇိတာ အဘဝန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 તતઃ ક્રીષ્પનામા ભજનભવનાધિપતિઃ સપરિવારઃ પ્રભૌ વ્યશ્વસીત્, કરિન્થનગરીયા બહવો લોકાશ્ચ સમાકર્ણ્ય વિશ્વસ્ય મજ્જિતા અભવન્|

Ver Capítulo Copiar




प्रेरिता 18:8
25 Referencias Cruzadas  

atO yUyaM prayAya sarvvadEzIyAn ziSyAn kRtvA pituH putrasya pavitrasyAtmanazca nAmnA tAnavagAhayata; ahaM yuSmAn yadyadAdizaM tadapi pAlayituM tAnupAdizata|


aparaM yAyIr nAmnA kazcid bhajanagRhasyAdhipa Agatya taM dRSTvaiva caraNayOH patitvA bahu nivEdya kathitavAn;


itivAkyavadanakAlE bhajanagRhAdhipasya nivEzanAl lOkA EtyAdhipaM babhASirE tava kanyA mRtA tasmAd guruM punaH kutaH kliznAsi?


sa saparivArO bhakta IzvaraparAyaNazcAsIt; lOkEbhyO bahUni dAnAdIni datvA nirantaram IzvarE prArthayAnjcakrE|


tatastava tvadIyaparivArANAnjca yEna paritrANaM bhaviSyati tat sa upadEkSyati|


vyavasthAbhaviSyadvAkyayOH paThitayOH satO rhE bhrAtarau lOkAn prati yuvayOH kAcid upadEzakathA yadyasti tarhi tAM vadataM tau prati tasya bhajanabhavanasyAdhipatayaH kathAm EtAM kathayitvA praiSayan|


pazcAt tau svagRhamAnIya tayOH sammukhE khAdyadravyANi sthApitavAn tathA sa svayaM tadIyAH sarvvE parivArAzcEzvarE vizvasantaH sAnanditA abhavan|


tadghaTanAtaH paraM paula AthInInagarAd yAtrAM kRtvA karinthanagaram Agacchat|


tadA bhinnadEzIyAH sOsthininAmAnaM bhajanabhavanasya pradhAnAdhipatiM dhRtvA vicArasthAnasya sammukhE prAharan tathApi gAlliyA tESu sarvvakarmmasu na manO nyadadhAt|


karinthanagara ApallasaH sthitikAlE paula uttarapradEzairAgacchan iphiSanagaram upasthitavAn| tatra katipayaziSyAn sAkSat prApya tAn apRcchat,


kintvIzvarasya rAjyasya yIzukhrISTasya nAmnazcAkhyAnapracAriNaH philipasya kathAyAM vizvasya tESAM strIpuruSObhayalOkA majjitA abhavan|


taM pratIzvarasyEcchayAhUtO yIzukhrISTasya prEritaH paulaH sOsthininAmA bhrAtA ca patraM likhati|


IzvarasyEcchayA yIzukhrISTasya prEritaH paulastimathirbhrAtA ca dvAvEtau karinthanagarasthAyai IzvarIyasamitaya AkhAyAdEzasthEbhyaH sarvvEbhyaH pavitralOkEbhyazca patraM likhataH|


aparaM yuSmAsu karuNAM kurvvan aham EtAvatkAlaM yAvat karinthanagaraM na gatavAn iti satyamEtasmin IzvaraM sAkSiNaM kRtvA mayA svaprANAnAM zapathaH kriyatE|


hE karinthinaH, yuSmAkaM prati mamAsyaM muktaM mamAntaHkaraNAnjca vikasitaM|


irAstaH karinthanagarE 'tiSThat traphimazca pIPitatvAt milItanagarE mayA vyahIyata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos