Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 18:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 pazcAt sa AkhAyAdEzaM gantuM matiM kRtavAn, tadA tatratyaH ziSyagaNO yathA taM gRhlAti tadarthaM bhrAtRgaNEna samAzvasya patrE likhitE sati, ApallAstatrOpasthitaH san anugrahENa pratyayinAM bahUpakArAn akarOt,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

27 पश्चात् स आखायादेशं गन्तुं मतिं कृतवान्, तदा तत्रत्यः शिष्यगणो यथा तं गृह्लाति तदर्थं भ्रातृगणेन समाश्वस्य पत्रे लिखिते सति, आपल्लास्तत्रोपस्थितः सन् अनुग्रहेण प्रत्ययिनां बहूपकारान् अकरोत्,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 পশ্চাৎ স আখাযাদেশং গন্তুং মতিং কৃতৱান্, তদা তত্ৰত্যঃ শিষ্যগণো যথা তং গৃহ্লাতি তদৰ্থং ভ্ৰাতৃগণেন সমাশ্ৱস্য পত্ৰে লিখিতে সতি, আপল্লাস্তত্ৰোপস্থিতঃ সন্ অনুগ্ৰহেণ প্ৰত্যযিনাং বহূপকাৰান্ অকৰোৎ,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 পশ্চাৎ স আখাযাদেশং গন্তুং মতিং কৃতৱান্, তদা তত্রত্যঃ শিষ্যগণো যথা তং গৃহ্লাতি তদর্থং ভ্রাতৃগণেন সমাশ্ৱস্য পত্রে লিখিতে সতি, আপল্লাস্তত্রোপস্থিতঃ সন্ অনুগ্রহেণ প্রত্যযিনাং বহূপকারান্ অকরোৎ,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ပၑ္စာတ် သ အာခါယာဒေၑံ ဂန္တုံ မတိံ ကၖတဝါန်, တဒါ တတြတျး ၑိၐျဂဏော ယထာ တံ ဂၖဟ္လာတိ တဒရ္ထံ ဘြာတၖဂဏေန သမာၑွသျ ပတြေ လိခိတေ သတိ, အာပလ္လာသ္တတြောပသ္ထိတး သန် အနုဂြဟေဏ ပြတျယိနာံ ဗဟူပကာရာန် အကရောတ်,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 પશ્ચાત્ સ આખાયાદેશં ગન્તું મતિં કૃતવાન્, તદા તત્રત્યઃ શિષ્યગણો યથા તં ગૃહ્લાતિ તદર્થં ભ્રાતૃગણેન સમાશ્વસ્ય પત્રે લિખિતે સતિ, આપલ્લાસ્તત્રોપસ્થિતઃ સન્ અનુગ્રહેણ પ્રત્યયિનાં બહૂપકારાન્ અકરોત્,

Ver Capítulo Copiar




प्रेरिता 18:27
26 Referencias Cruzadas  

tasmin samayE tatra sthAnE sAkalyEna viMzatyadhikazataM ziSyA Asan| tataH pitarastESAM madhyE tiSThan uktavAn


tatastau maNPalIsthalOkaiH sabhAM kRtvA saMvatsaramEkaM yAvad bahulOkAn upAdizatAM; tasmin AntiyakhiyAnagarE ziSyAH prathamaM khrISTIyanAmnA vikhyAtA abhavan|


kintu sIlastatra sthAtuM vAnjchitavAn|


gAlliyanAmA kazcid AkhAyAdEzasya prAPvivAkaH samabhavat, tatO yihUdIyA EkavAkyAH santaH paulam Akramya vicArasthAnaM nItvA


paulastatra punarbahudinAni nyavasat, tatO bhrAtRgaNAd visarjanaM prApya kinjcanavratanimittaM kiMkriyAnagarE zirO muNPayitvA priskillAkkilAbhyAM sahitO jalapathEna suriyAdEzaM gatavAn|


karinthanagara ApallasaH sthitikAlE paula uttarapradEzairAgacchan iphiSanagaram upasthitavAn| tatra katipayaziSyAn sAkSat prApya tAn apRcchat,


EtasmAd barNabbAstaM gRhItvA prEritAnAM samIpamAnIya mArgamadhyE prabhuH kathaM tasmai darzanaM dattavAn yAH kathAzca kathitavAn sa ca yathAkSObhaH san dammESaknagarE yIzO rnAma prAcArayat EtAn sarvvavRttAntAn tAn jnjApitavAn|


aparaM yESAM madhyE yIzunA khrISTEna yUyamapyAhUtAstE 'nyadEzIyalOkAstasya nAmni vizvasya nidEzagrAhiNO yathA bhavanti


yAdRzO'smi tAdRza IzvarasyAnugrahENaivAsmi; aparaM mAM prati tasyAnugrahO niSphalO nAbhavat, anyEbhyaH sarvvEbhyO mayAdhikaH zramaH kRtaH, kintu sa mayA kRtastannahi matsahakAriNEzvarasyAnugrahENaiva|


tatO mamAgamanasamayE yUyaM yAnEva vizvAsyA iti vEdiSyatha tEbhyO'haM patrANi dattvA yuSmAkaM taddAnasya yirUzAlamaM nayanArthaM tAn prESayiSyAmi|


ahaM rOpitavAn ApallOzca niSiktavAn IzvarazcAvarddhayat|


vayaM yuSmAkaM vizvAsasya niyantArO na bhavAmaH kintu yuSmAkam Anandasya sahAyA bhavAmaH, yasmAd vizvAsE yuSmAkaM sthiti rbhavati|


aham avasthAsyE yuSmAbhiH sarvvaiH sArddham avasthitiM kariSyE ca tayA ca vizvAsE yuSmAkaM vRddhyAnandau janiSyEtE tadahaM nizcitaM jAnAmi|


yatO yEna yuSmAbhiH khrISTE kEvalavizvAsaH kriyatE tannahi kintu tasya kRtE klEzO'pi sahyatE tAdRzO varaH khrISTasyAnurOdhAd yuSmAbhiH prApi,


majjanE ca tEna sArddhaM zmazAnaM prAptAH puna rmRtAnAM madhyAt tasyOtthApayiturIzvarasya zaktEH phalaM yO vizvAsastadvArA tasminnEva majjanE tEna sArddham utthApitA abhavata|


AriSTArkhanAmA mama sahabandI barNabbA bhAginEyO mArkO yuSTanAmnA vikhyAtO yIzuzcaitE chinnatvacO bhrAtarO yuSmAn namaskAraM jnjApayanti, tESAM madhyE mArkamadhi yUyaM pUrvvam AjnjApitAH sa yadi yuSmatsamIpam upatiSThEt tarhi yuSmAbhi rgRhyatAM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos