Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 17:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 ESa yAsOn AtithyaM kRtvA tAn gRhItavAn| yIzunAmaka EkO rAjastIti kathayantastE kaisarasyAjnjAviruddhaM karmma kurvvati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

7 एष यासोन् आतिथ्यं कृत्वा तान् गृहीतवान्। यीशुनामक एको राजस्तीति कथयन्तस्ते कैसरस्याज्ञाविरुद्धं कर्म्म कुर्व्वति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 এষ যাসোন্ আতিথ্যং কৃৎৱা তান্ গৃহীতৱান্| যীশুনামক একো ৰাজস্তীতি কথযন্তস্তে কৈসৰস্যাজ্ঞাৱিৰুদ্ধং কৰ্ম্ম কুৰ্ৱ্ৱতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 এষ যাসোন্ আতিথ্যং কৃৎৱা তান্ গৃহীতৱান্| যীশুনামক একো রাজস্তীতি কথযন্তস্তে কৈসরস্যাজ্ঞাৱিরুদ্ধং কর্ম্ম কুর্ৱ্ৱতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဧၐ ယာသောန် အာတိထျံ ကၖတွာ တာန် ဂၖဟီတဝါန်၊ ယီၑုနာမက ဧကော ရာဇသ္တီတိ ကထယန္တသ္တေ ကဲသရသျာဇ္ဉာဝိရုဒ္ဓံ ကရ္မ္မ ကုရွွတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 એષ યાસોન્ આતિથ્યં કૃત્વા તાન્ ગૃહીતવાન્| યીશુનામક એકો રાજસ્તીતિ કથયન્તસ્તે કૈસરસ્યાજ્ઞાવિરુદ્ધં કર્મ્મ કુર્વ્વતિ|

Ver Capítulo Copiar




प्रेरिता 17:7
12 Referencias Cruzadas  

tataH paraM tE gacchanta EkaM grAmaM pravivizuH; tadA marthAnAmA strI svagRhE tasyAtithyaM cakAra|


svamabhiSiktaM rAjAnaM vadantaM kaimararAjAya karadAnaM niSEdhantaM rAjyaviparyyayaM kurttuM pravarttamAnam Ena prAptA vayaM|


tadArabhya pIlAtastaM mOcayituM cESTitavAn kintu yihUdIyA ruvantO vyAharan yadImaM mAnavaM tyajasi tarhi tvaM kaisarasya mitraM na bhavasi, yO janaH svaM rAjAnaM vakti saEva kaimarasya viruddhAM kathAM kathayati|


imE yihUdIyalOkAH santOpi tadEva zikSayitvA nagarE'smAkam atIva kalahaM kurvvanti,


kintu vizvAsahInA yihUdIyalOkA IrSyayA paripUrNAH santO haTaTsya katinayalampaTalOkAn sagginaH kRtvA janatayA nagaramadhyE mahAkalahaM kRtvA yAsOnO gRham Akramya prEritAn dhRtvA lOkanivahasya samIpam AnEtuM cESTitavantaH|


tESAM kathAmimAM zrutvA lOkanivahO nagarAdhipatayazca samudvignA abhavan|


tadvad yA rAhabnAmikA vArAgganA cArAn anugRhyAparENa mArgENa visasarja sApi kiM karmmabhyO na sapuNyIkRtA?


itthaM nirbbOdhamAnuSANAm ajnjAnatvaM yat sadAcAribhi ryuSmAbhi rniruttarIkriyatE tad IzvarasyAbhimataM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos