Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 17:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tESAmuddEzam aprApya ca yAsOnaM katipayAn bhrAtRMzca dhRtvA nagarAdhipatInAM nikaTamAnIya prOccaiH kathitavantO yE manuSyA jagadudvATitavantastE 'trApyupasthitAH santi,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 तेषामुद्देशम् अप्राप्य च यासोनं कतिपयान् भ्रातृंश्च धृत्वा नगराधिपतीनां निकटमानीय प्रोच्चैः कथितवन्तो ये मनुष्या जगदुद्वाटितवन्तस्ते ऽत्राप्युपस्थिताः सन्ति,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 তেষামুদ্দেশম্ অপ্ৰাপ্য চ যাসোনং কতিপযান্ ভ্ৰাতৃংশ্চ ধৃৎৱা নগৰাধিপতীনাং নিকটমানীয প্ৰোচ্চৈঃ কথিতৱন্তো যে মনুষ্যা জগদুদ্ৱাটিতৱন্তস্তে ঽত্ৰাপ্যুপস্থিতাঃ সন্তি,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 তেষামুদ্দেশম্ অপ্রাপ্য চ যাসোনং কতিপযান্ ভ্রাতৃংশ্চ ধৃৎৱা নগরাধিপতীনাং নিকটমানীয প্রোচ্চৈঃ কথিতৱন্তো যে মনুষ্যা জগদুদ্ৱাটিতৱন্তস্তে ঽত্রাপ্যুপস্থিতাঃ সন্তি,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တေၐာမုဒ္ဒေၑမ် အပြာပျ စ ယာသောနံ ကတိပယာန် ဘြာတၖံၑ္စ ဓၖတွာ နဂရာဓိပတီနာံ နိကဋမာနီယ ပြောစ္စဲး ကထိတဝန္တော ယေ မနုၐျာ ဇဂဒုဒွါဋိတဝန္တသ္တေ 'တြာပျုပသ္ထိတား သန္တိ,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 તેષામુદ્દેશમ્ અપ્રાપ્ય ચ યાસોનં કતિપયાન્ ભ્રાતૃંશ્ચ ધૃત્વા નગરાધિપતીનાં નિકટમાનીય પ્રોચ્ચૈઃ કથિતવન્તો યે મનુષ્યા જગદુદ્વાટિતવન્તસ્તે ઽત્રાપ્યુપસ્થિતાઃ સન્તિ,

Ver Capítulo Copiar




प्रेरिता 17:6
18 Referencias Cruzadas  

aparaM sarvvadEzIyalOkAn pratimAkSI bhavituM rAjasya zubhasamAcAraH sarvvajagati pracAriSyatE, EtAdRzi sati yugAnta upasthAsyati|


tatastE punaH sAhaminO bhUtvAvadan, ESa gAlIla EtatsthAnaparyyantE sarvvasmin yihUdAdEzE sarvvAllOkAnupadizya kupravRttiM grAhItavAn|


tasmin samayE tatra sthAnE sAkalyEna viMzatyadhikazataM ziSyA Asan| tataH pitarastESAM madhyE tiSThan uktavAn


tataH paraM bhrAtRgaNO rajanyAM paulasIlau zIghraM birayAnagaraM prESitavAn tau tatrOpasthAya yihUdIyAnAM bhajanabhavanaM gatavantau|


ataEva tasmAt sthAnAt samudrENa yAntIti darzayitvA bhrAtaraH kSipraM paulaM prAhiNvan kintu sIlatImathiyau tatra sthitavantau|


yataH svaniyuktEna puruSENa yadA sa pRthivIsthAnAM sarvvalOkAnAM vicAraM kariSyati taddinaM nyarUpayat; tasya zmazAnOtthApanEna tasmin sarvvEbhyaH pramANaM prAdAt|


kintu vizvAsahInA yihUdIyalOkA IrSyayA paripUrNAH santO haTaTsya katinayalampaTalOkAn sagginaH kRtvA janatayA nagaramadhyE mahAkalahaM kRtvA yAsOnO gRham Akramya prEritAn dhRtvA lOkanivahasya samIpam AnEtuM cESTitavantaH|


ESa mahAmArIsvarUpO nAsaratIyamatagrAhisaMghAtasya mukhyO bhUtvA sarvvadEzESu sarvvESAM yihUdIyAnAM rAjadrOhAcaraNapravRttiM janayatItyasmAbhi rnizcitaM|


tava mataM kimiti vayaM tvattaH zrOtumicchAmaH| yad idaM navInaM matamutthitaM tat sarvvatra sarvvESAM nikaTE ninditaM jAtama iti vayaM jAnImaH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos