Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 17:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 tadA zmazAnAd utthAnasya kathAM zrutvA kEcid upAhaman, kEcidavadan EnAM kathAM punarapi tvattaH zrOSyAmaH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

32 तदा श्मशानाद् उत्थानस्य कथां श्रुत्वा केचिद् उपाहमन्, केचिदवदन् एनां कथां पुनरपि त्वत्तः श्रोष्यामः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 তদা শ্মশানাদ্ উত্থানস্য কথাং শ্ৰুৎৱা কেচিদ্ উপাহমন্, কেচিদৱদন্ এনাং কথাং পুনৰপি ৎৱত্তঃ শ্ৰোষ্যামঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 তদা শ্মশানাদ্ উত্থানস্য কথাং শ্রুৎৱা কেচিদ্ উপাহমন্, কেচিদৱদন্ এনাং কথাং পুনরপি ৎৱত্তঃ শ্রোষ্যামঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 တဒါ ၑ္မၑာနာဒ် ဥတ္ထာနသျ ကထာံ ၑြုတွာ ကေစိဒ် ဥပါဟမန်, ကေစိဒဝဒန် ဧနာံ ကထာံ ပုနရပိ တွတ္တး ၑြောၐျာမး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

32 તદા શ્મશાનાદ્ ઉત્થાનસ્ય કથાં શ્રુત્વા કેચિદ્ ઉપાહમન્, કેચિદવદન્ એનાં કથાં પુનરપિ ત્વત્તઃ શ્રોષ્યામઃ|

Ver Capítulo Copiar




प्रेरिता 17:32
23 Referencias Cruzadas  

kintu tE sarvva EkaikaM chalaM kRtvA kSamAM prArthayAnjcakrirE| prathamO janaH kathayAmAsa, kSEtramEkaM krItavAnahaM tadEva draSTuM mayA gantavyam, ataEva mAM kSantuM taM nivEdaya|


tadA yai ryIzurdhRtastE tamupahasya praharttumArEbhirE|


hErOd tasya sEnAgaNazca tamavajnjAya upahAsatvEna rAjavastraM paridhApya punaH pIlAtaM prati taM prAhiNOt|


tadanyaH sEnAgaNA Etya tasmai amlarasaM datvA parihasya prOvAca,


yEyaM kathA bhaviSyadvAdinAM granthESu likhitAstE sAvadhAnA bhavata sa kathA yathA yuSmAn prati na ghaTatE|


kintvipikUrIyamatagrahiNaH stOyikIyamatagrAhiNazca kiyantO janAstEna sArddhaM vyavadanta| tatra kEcid akathayan ESa vAcAlaH kiM vaktum icchati? aparE kEcid ESa janaH kESAnjcid vidEzIyadEvAnAM pracAraka ityanumIyatE yataH sa yIzum utthitinjca pracArayat|


yataH svaniyuktEna puruSENa yadA sa pRthivIsthAnAM sarvvalOkAnAM vicAraM kariSyati taddinaM nyarUpayat; tasya zmazAnOtthApanEna tasmin sarvvEbhyaH pramANaM prAdAt|


tataH paulastESAM samIpAt prasthiाtavAn|


aparE kEcit parihasya kathitavanta EtE navInadrAkSArasEna mattA abhavan|


paulEna nyAyasya parimitabhOgasya caramavicArasya ca kathAyAM kathitAyAM satyAM phIlikSaH kampamAnaH san vyAharad idAnIM yAhi, aham avakAzaM prApya tvAm AhUsyAmi|


svESAM matE tathA paulO yaM sajIvaM vadati tasmin yIzunAmani mRtajanE ca tasya viruddhaM kathitavantaH|


IzvarO mRtAn utthApayiSyatIti vAkyaM yuSmAkaM nikaTE'sambhavaM kutO bhavEt?


vayanjca kruzE hataM khrISTaM pracArayAmaH| tasya pracArO yihUdIyai rvighna iva bhinnadEzIyaizca pralApa iva manyatE,


mRtyudazAtaH khrISTa utthApita iti vArttA yadi tamadhi ghOSyatE tarhi mRtalOkAnAm utthiti rnAstIti vAg yuSmAkaM madhyE kaizcit kutaH kathyatE?


khrISTasya kRtE vayaM mUPhAH kintu yUyaM khrISTEna jnjAninaH, vayaM durbbalA yUyanjca sabalAH, yUyaM sammAnitA vayanjcApamAnitAH|


tEnOktamEtat, saMzrOSyAmi zubhE kAlE tvadIyAM prArthanAm ahaM| upakAraM kariSyAmi paritrANadinE tava| pazyatAyaM zubhakAlaH pazyatEdaM trANadinaM|


aparE tiraskAraiH kazAbhi rbandhanaiH kArayA ca parIkSitAH|


atO hEtOrasmAbhirapi tasyApamAnaM sahamAnaiH zibirAd bahistasya samIpaM gantavyaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos