Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 17:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 kintu sO'smAkaM kasmAccidapi dUrE tiSThatIti nahi, vayaM tEna nizvasanaprazvasanagamanAgamanaprANadhAraNAni kurmmaH, puुnazca yuSmAkamEva katipayAH kavayaH kathayanti ‘tasya vaMzA vayaM smO hi` iti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

28 किन्तु सोऽस्माकं कस्माच्चिदपि दूरे तिष्ठतीति नहि, वयं तेन निश्वसनप्रश्वसनगमनागमनप्राणधारणानि कुर्म्मः, पुुनश्च युष्माकमेव कतिपयाः कवयः कथयन्ति ‘तस्य वंशा वयं स्मो हि’ इति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 কিন্তু সোঽস্মাকং কস্মাচ্চিদপি দূৰে তিষ্ঠতীতি নহি, ৱযং তেন নিশ্ৱসনপ্ৰশ্ৱসনগমনাগমনপ্ৰাণধাৰণানি কুৰ্ম্মঃ, পুुনশ্চ যুষ্মাকমেৱ কতিপযাঃ কৱযঃ কথযন্তি ‘তস্য ৱংশা ৱযং স্মো হি’ ইতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 কিন্তু সোঽস্মাকং কস্মাচ্চিদপি দূরে তিষ্ঠতীতি নহি, ৱযং তেন নিশ্ৱসনপ্রশ্ৱসনগমনাগমনপ্রাণধারণানি কুর্ম্মঃ, পুुনশ্চ যুষ্মাকমেৱ কতিপযাঃ কৱযঃ কথযন্তি ‘তস্য ৱংশা ৱযং স্মো হি’ ইতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ကိန္တု သော'သ္မာကံ ကသ္မာစ္စိဒပိ ဒူရေ တိၐ္ဌတီတိ နဟိ, ဝယံ တေန နိၑွသနပြၑွသနဂမနာဂမနပြာဏဓာရဏာနိ ကုရ္မ္မး, ပုुနၑ္စ ယုၐ္မာကမေဝ ကတိပယား ကဝယး ကထယန္တိ ‘တသျ ဝံၑာ ဝယံ သ္မော ဟိ’ ဣတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 કિન્તુ સોઽસ્માકં કસ્માચ્ચિદપિ દૂરે તિષ્ઠતીતિ નહિ, વયં તેન નિશ્વસનપ્રશ્વસનગમનાગમનપ્રાણધારણાનિ કુર્મ્મઃ, પુुનશ્ચ યુષ્માકમેવ કતિપયાઃ કવયઃ કથયન્તિ ‘તસ્ય વંશા વયં સ્મો હિ’ ઇતિ|

Ver Capítulo Copiar




प्रेरिता 17:28
16 Referencias Cruzadas  

ataEva ya IzvaraH sa mRtAnAM prabhu rna kintu jIvatAmEva prabhuH, tannikaTE sarvvE jIvantaH santi|


kainan inOzaH putraH, inOz zEtaH putraH, zEt AdamaH putra, Adam Izvarasya putraH|


tadA yIzuH kathitavAn ahamEva utthApayitA jIvayitA ca yaH kazcana mayi vizvasiti sa mRtvApi jIviSyati;


pitA yathA svayanjjIvI tathA putrAya svayanjjIvitvAdhikAraM dattavAn|


sa sarvvESAm AdiH sarvvESAM sthitikArakazca|


tESAM svadEzIya EkO bhaviSyadvAdI vacanamidamuktavAn, yathA, krItIyamAnavAH sarvvE sadA kApaTyavAdinaH| hiMsrajantusamAnAstE 'lasAzcOdarabhArataH||


sa putrastasya prabhAvasya pratibimbastasya tattvasya mUrttizcAsti svIyazaktivAkyEna sarvvaM dhattE ca svaprANairasmAkaM pApamArjjanaM kRtvA UrddhvasthAnE mahAmahimnO dakSiNapArzvE samupaviSTavAn|


aparam asmAkaM zArIrikajanmadAtArO'smAkaM zAstikAriNO'bhavan tE cAsmAbhiH sammAnitAstasmAd ya AtmanAM janayitA vayaM kiM tatO'dhikaM tasya vazIbhUya na jIviSyAmaH?


yataH pAvakaH pUyamAnAzca sarvvE EkasmAdEvOtpannA bhavanti, iti hEtOH sa tAn bhrAtRn vadituM na lajjatE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos