Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 17:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 sa Eva sarvvEbhyO jIvanaM prANAn sarvvasAmagrIzca pradadAti; ataEva sa kasyAzcit sAmagyrA abhAvahEtO rmanuSyANAM hastaiH sEvitO bhavatIti na|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

25 स एव सर्व्वेभ्यो जीवनं प्राणान् सर्व्वसामग्रीश्च प्रददाति; अतएव स कस्याश्चित् सामग्य्रा अभावहेतो र्मनुष्याणां हस्तैः सेवितो भवतीति न।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 স এৱ সৰ্ৱ্ৱেভ্যো জীৱনং প্ৰাণান্ সৰ্ৱ্ৱসামগ্ৰীশ্চ প্ৰদদাতি; অতএৱ স কস্যাশ্চিৎ সামগ্য্ৰা অভাৱহেতো ৰ্মনুষ্যাণাং হস্তৈঃ সেৱিতো ভৱতীতি ন|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 স এৱ সর্ৱ্ৱেভ্যো জীৱনং প্রাণান্ সর্ৱ্ৱসামগ্রীশ্চ প্রদদাতি; অতএৱ স কস্যাশ্চিৎ সামগ্য্রা অভাৱহেতো র্মনুষ্যাণাং হস্তৈঃ সেৱিতো ভৱতীতি ন|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 သ ဧဝ သရွွေဘျော ဇီဝနံ ပြာဏာန် သရွွသာမဂြီၑ္စ ပြဒဒါတိ; အတဧဝ သ ကသျာၑ္စိတ် သာမဂျြာ အဘာဝဟေတော ရ္မနုၐျာဏာံ ဟသ္တဲး သေဝိတော ဘဝတီတိ န၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 સ એવ સર્વ્વેભ્યો જીવનં પ્રાણાન્ સર્વ્વસામગ્રીશ્ચ પ્રદદાતિ; અતએવ સ કસ્યાશ્ચિત્ સામગ્ય્રા અભાવહેતો ર્મનુષ્યાણાં હસ્તૈઃ સેવિતો ભવતીતિ ન|

Ver Capítulo Copiar




प्रेरिता 17:25
25 Referencias Cruzadas  

tatra yaH satAmasatAnjcOpari prabhAkaram udAyayati, tathA dhArmmikAnAmadhArmmikAnAnjcOpari nIraM varSayati tAdRzO yO yuSmAkaM svargasthaH pitA, yUyaM tasyaiva santAnA bhaviSyatha|


atO yUyaM yAtvA vacanasyAsyArthaM zikSadhvam, dayAyAM mE yathA prIti rna tathA yajnjakarmmaNi|yatO'haM dhArmmikAn AhvAtuM nAgatO'smi kintu manaH parivarttayituM pApina AhvAtum AgatO'smi|


tathApi AkAzAt tOyavarSaNEna nAnAprakArazasyOtpatyA ca yuSmAkaM hitaiSI san bhakSyairAnanadEna ca yuSmAkam antaHkaraNAni tarpayan tAni dAnAni nijasAkSisvarUpANi sthapitavAn|


kintu sO'smAkaM kasmAccidapi dUrE tiSThatIti nahi, vayaM tEna nizvasanaprazvasanagamanAgamanaprANadhAraNAni kurmmaH, puुnazca yuSmAkamEva katipayAH kavayaH kathayanti ‘tasya vaMzA vayaM smO hi` iti|


kO vA tasyOpakArI bhRtvA tatkRtE tEna pratyupakarttavyaH?


ihalOkE yE dhaninastE cittasamunnatiM capalE dhanE vizvAsanjca na kurvvatAM kintu bhOgArtham asmabhyaM pracuratvEna sarvvadAtA


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos