Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 17:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 jagatO jagatsthAnAM sarvvavastUnAnjca sraSTA ya IzvaraH sa svargapRthivyOrEkAdhipatiH san karanirmmitamandirESu na nivasati;

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

24 जगतो जगत्स्थानां सर्व्ववस्तूनाञ्च स्रष्टा य ईश्वरः स स्वर्गपृथिव्योरेकाधिपतिः सन् करनिर्म्मितमन्दिरेषु न निवसति;

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 জগতো জগৎস্থানাং সৰ্ৱ্ৱৱস্তূনাঞ্চ স্ৰষ্টা য ঈশ্ৱৰঃ স স্ৱৰ্গপৃথিৱ্যোৰেকাধিপতিঃ সন্ কৰনিৰ্ম্মিতমন্দিৰেষু ন নিৱসতি;

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 জগতো জগৎস্থানাং সর্ৱ্ৱৱস্তূনাঞ্চ স্রষ্টা য ঈশ্ৱরঃ স স্ৱর্গপৃথিৱ্যোরেকাধিপতিঃ সন্ করনির্ম্মিতমন্দিরেষু ন নিৱসতি;

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဇဂတော ဇဂတ္သ္ထာနာံ သရွွဝသ္တူနာဉ္စ သြၐ္ဋာ ယ ဤၑွရး သ သွရ္ဂပၖထိဝျောရေကာဓိပတိး သန် ကရနိရ္မ္မိတမန္ဒိရေၐု န နိဝသတိ;

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 જગતો જગત્સ્થાનાં સર્વ્વવસ્તૂનાઞ્ચ સ્રષ્ટા ય ઈશ્વરઃ સ સ્વર્ગપૃથિવ્યોરેકાધિપતિઃ સન્ કરનિર્મ્મિતમન્દિરેષુ ન નિવસતિ;

Ver Capítulo Copiar




प्रेरिता 17:24
36 Referencias Cruzadas  

EtasminnEva samayE yIzuH punaruvAca, hE svargapRthivyOrEkAdhipatE pitastvaM jnjAnavatO viduSazca lOkAn pratyEtAni na prakAzya bAlakAn prati prakAzitavAn, iti hEtOstvAM dhanyaM vadAmi|


kintvahaM yuSmAn vadAmi, kamapi zapathaM mA kArSTa, arthataH svarganAmnA na, yataH sa Izvarasya siMhAsanaM;


tadghaTikAyAM yIzu rmanasi jAtAhlAdaH kathayAmAsa hE svargapRthivyOrEkAdhipatE pitastvaM jnjAnavatAM viduSAnjca lOkAnAM purastAt sarvvamEtad aprakAzya bAlakAnAM purastAt prAkAzaya EtasmAddhEtOstvAM dhanyaM vadAmi, hE pitaritthaM bhavatu yad EtadEva tava gOcara uttamam|


Adau vAda AsIt sa ca vAda IzvarENa sArdhamAsIt sa vAdaH svayamIzvara Eva|


hE mahEcchAH kuta EtAdRzaM karmma kurutha? AvAmapi yuSmAdRzau sukhaduHkhabhOginau manuSyau, yuyam EtAH sarvvA vRthAkalpanAH parityajya yathA gagaNavasundharAjalanidhInAM tanmadhyasthAnAM sarvvESAnjca sraSTAramamaram IzvaraM prati parAvarttadhvE tadartham AvAM yuSmAkaM sannidhau susaMvAdaM pracArayAvaH|


tacchrutvA sarvva EkacittIbhUya Izvaramuddizya prOccairEtat prArthayanta, hE prabhO gagaNapRthivIpayOdhInAM tESu ca yadyad AstE tESAM sraSTEzvarastvaM|


tathApi yaH sarvvOparisthaH sa kasmiMzcid hastakRtE mandirE nivasatIti nahi, bhaviSyadvAdI kathAmEtAM kathayati, yathA,


yata Izvaramadhi yadyad jnjEyaM tad IzvaraH svayaM tAn prati prakAzitavAn tasmAt tESAm agOcaraM nahi|


sa Etasmin zESakAlE nijaputrENAsmabhyaM kathitavAn| sa taM putraM sarvvAdhikAriNaM kRtavAn tEnaiva ca sarvvajaganti sRSTavAn|


Ekaikasya nivEzanasya parijanAnAM sthApayitA kazcid vidyatE yazca sarvvasthApayitA sa Izvara Eva|


tataH zuklam EkaM mahAsiMhAsanaM mayA dRSTaM tadupaviSTO 'pi dRSTastasya vadanAntikAd bhUnabhOmaNPalE palAyEtAM punastAbhyAM sthAnaM na labdhaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos