Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 17:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tatrasthA lOkAH thiSalanIkIsthalOkEbhyO mahAtmAna Asan yata itthaM bhavati na vEti jnjAtuM dinE dinE dharmmagranthasyAlOcanAM kRtvA svairaM kathAm agRhlan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 तत्रस्था लोकाः थिषलनीकीस्थलोकेभ्यो महात्मान आसन् यत इत्थं भवति न वेति ज्ञातुं दिने दिने धर्म्मग्रन्थस्यालोचनां कृत्वा स्वैरं कथाम् अगृह्लन्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তত্ৰস্থা লোকাঃ থিষলনীকীস্থলোকেভ্যো মহাত্মান আসন্ যত ইত্থং ভৱতি ন ৱেতি জ্ঞাতুং দিনে দিনে ধৰ্ম্মগ্ৰন্থস্যালোচনাং কৃৎৱা স্ৱৈৰং কথাম্ অগৃহ্লন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তত্রস্থা লোকাঃ থিষলনীকীস্থলোকেভ্যো মহাত্মান আসন্ যত ইত্থং ভৱতি ন ৱেতি জ্ঞাতুং দিনে দিনে ধর্ম্মগ্রন্থস্যালোচনাং কৃৎৱা স্ৱৈরং কথাম্ অগৃহ্লন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတြသ္ထာ လောကား ထိၐလနီကီသ္ထလောကေဘျော မဟာတ္မာန အာသန် ယတ ဣတ္ထံ ဘဝတိ န ဝေတိ ဇ္ဉာတုံ ဒိနေ ဒိနေ ဓရ္မ္မဂြန္ထသျာလောစနာံ ကၖတွာ သွဲရံ ကထာမ် အဂၖဟ္လန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 તત્રસ્થા લોકાઃ થિષલનીકીસ્થલોકેભ્યો મહાત્માન આસન્ યત ઇત્થં ભવતિ ન વેતિ જ્ઞાતું દિને દિને ધર્મ્મગ્રન્થસ્યાલોચનાં કૃત્વા સ્વૈરં કથામ્ અગૃહ્લન્|

Ver Capítulo Copiar




प्रेरिता 17:11
34 Referencias Cruzadas  

aparam urvvarAyAM bIjAnyuptAni tadartha ESaH; yE tAM kathAM zrutvA vudhyantE, tE phalitAH santaH kEcit zataguNAni kEcita SaSTiguNAni kEcicca triMzadguNAni phalAni janayanti|


tadanusAratO'nyEpi bahavastadvRttAntaM racayituM pravRttAH|


pratyaham asmAkaM prayOjanIyaM bhOjyaM dEhi|


tata ibrAhIm uvAca, mUsAbhaviSyadvAdinAnjca pustakAni tESAM nikaTE santi tE tadvacanAni manyantAM|


kathayAmAsa ca mUsAvyavasthAyAM bhaviSyadvAdinAM granthESu gItapustakE ca mayi yAni sarvvANi vacanAni likhitAni tadanurUpANi ghaTiSyantE yuSmAbhiH sArddhaM sthitvAhaM yadEtadvAkyam avadaM tadidAnIM pratyakSamabhUt|


kintu yaH satkarmma karOti tasya sarvvANi karmmANIzvarENa kRtAnIti sathA prakAzatE tadabhiprAyENa sa jyOtiSaH sannidhim AyAti|


dharmmapustakAni yUyam AlOcayadhvaM tai rvAkyairanantAyuH prApsyAma iti yUyaM budhyadhvE taddharmmapustakAni madarthE pramANaM dadati|


iti kAraNAt tatkSaNAt tava nikaTE lOkAn prESitavAn, tvamAgatavAn iti bhadraM kRtavAn| IzvarO yAnyAkhyAnAni kathayitum Adizat tAni zrOtuM vayaM sarvvE sAmpratam Izvarasya sAkSAd upasthitAH smaH|


itthaM bhinnadEzIyalOkA apIzvarasya vAkyam agRhlan imAM vArttAM yihUdIyadEzasthaprEritA bhrAtRgaNazca zrutavantaH|


paulasIlau AmphipalyApallOniyAnagarAbhyAM gatvA yatra yihUdIyAnAM bhajanabhavanamEkam AstE tatra thiSalanIkInagara upasthitau|


tataH paraM yE sAnandAstAM kathAm agRhlan tE majjitA abhavan| tasmin divasE prAyENa trINi sahasrANi lOkAstESAM sapakSAH santaH


yUyamapi bahuklEzabhOgEna pavitrENAtmanA dattEnAnandEna ca vAkyaM gRhItvAsmAkaM prabhOzcAnugAminO'bhavata|


yasmin samayE yUyam asmAkaM mukhAd IzvarENa pratizrutaM vAkyam alabhadhvaM tasmin samayE tat mAnuSANAM vAkyaM na mattvEzvarasya vAkyaM mattvA gRhItavanta iti kAraNAd vayaM nirantaram IzvaraM dhanyaM vadAmaH, yatastad Izvarasya vAkyam iti satyaM vizvAsinAM yuSmAkaM madhyE tasya guNaH prakAzatE ca|


yatO hEtOstE paritrANaprAptayE satyadharmmasyAnurAgaM na gRhItavantastasmAt kAraNAd


atO hEtO ryUyaM sarvvAm azucikriyAM duSTatAbAhulyanjca nikSipya yuSmanmanasAM paritrANE samarthaM rOpitaM vAkyaM namrabhAvEna gRhlIta|


yuSmAbhiH paritrANAya vRddhiprAptyarthaM navajAtazizubhiriva prakRtaM vAgdugdhaM pipAsyatAM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos