Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 16:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tESu phrugiyAgAlAtiyAdEzamadhyEna gatESu satsu pavitra AtmA tAn AziyAdEzE kathAM prakAzayituM pratiSiddhavAn|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 तेषु फ्रुगियागालातियादेशमध्येन गतेषु सत्सु पवित्र आत्मा तान् आशियादेशे कथां प्रकाशयितुं प्रतिषिद्धवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 তেষু ফ্ৰুগিযাগালাতিযাদেশমধ্যেন গতেষু সৎসু পৱিত্ৰ আত্মা তান্ আশিযাদেশে কথাং প্ৰকাশযিতুং প্ৰতিষিদ্ধৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 তেষু ফ্রুগিযাগালাতিযাদেশমধ্যেন গতেষু সৎসু পৱিত্র আত্মা তান্ আশিযাদেশে কথাং প্রকাশযিতুং প্রতিষিদ্ধৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တေၐု ဖြုဂိယာဂါလာတိယာဒေၑမဓျေန ဂတေၐု သတ္သု ပဝိတြ အာတ္မာ တာန် အာၑိယာဒေၑေ ကထာံ ပြကာၑယိတုံ ပြတိၐိဒ္ဓဝါန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 તેષુ ફ્રુગિયાગાલાતિયાદેશમધ્યેન ગતેષુ સત્સુ પવિત્ર આત્મા તાન્ આશિયાદેશે કથાં પ્રકાશયિતું પ્રતિષિદ્ધવાન્|

Ver Capítulo Copiar




प्रेरिता 16:6
31 Referencias Cruzadas  

tadanusAratO'nyEpi bahavastadvRttAntaM racayituM pravRttAH|


yadA pitarastaddarzanasya bhAvaM manasAndOlayati tadAtmA tamavadat, pazya trayO janAstvAM mRgayantE|


tadA niHsandEhaM taiH sArddhaM yAtum AtmA mAmAdiSTavAn; tataH paraM mayA sahaitESu SaPbhrAtRSu gatESu vayaM tasya manujasya gRhaM prAvizAma|


tathA musiyAdEza upasthAya bithuniyAM gantuM tairudyOgE kRtE AtmA tAn nAnvamanyata|


tatra kiyatkAlaM yApayitvA tasmAt prasthAya sarvvESAM ziSyANAM manAMsi susthirANi kRtvA kramazO galAtiyAphrugiyAdEzayO rbhramitvA gatavAn|


itthaM vatsaradvayaM gataM tasmAd AziyAdEzanivAsinaH sarvvE yihUdIyA anyadEzIyalOkAzca prabhO ryIzOH kathAm azrauSan|


yataH paula AziyAdEzE kAlaM yApayitum nAbhilaSan iphiSanagaraM tyaktvA yAtuM mantraNAM sthirIkRtavAn; yasmAd yadi sAdhyaM bhavati tarhi nistArOtsavasya panjcAzattamadinE sa yirUzAlamyupasthAtuM matiM kRtavAn|


yUyaM svESu tathA yasya vrajasyAdhyakSan AtmA yuSmAn vidhAya nyayugkta tatsarvvasmin sAvadhAnA bhavata, ya samAjanjca prabhu rnijaraktamUlyEna krItavAna tam avata,


birayAnagarIyasOpAtraH thiSalanIkIyAristArkhasikundau darbbOnagarIyagAyatImathiyau AziyAdEzIyatukhikatraphimau ca tEna sArddhaM AziyAdEzaM yAvad gatavantaH|


tESu saptasu dinESu samAptakalpESu AziyAdEzanivAsinO yihUdIyAstaM madhyEmandiraM vilOkya jananivahasya manaHsu kupravRttiM janayitvA taM dhRtvA


tEna libarttinIyanAmnA vikhyAtasagghasya katipayajanAH kurINIyasikandarIya-kilikIyAzIyAdEzIyAH kiyantO janAzcOtthAya stiphAnEna sArddhaM vyavadanta|


Etasmin samayE AtmA philipam avadat, tvam rathasya samIpaM gatvA tEna sArddhaM mila|


aparanjca tayO rgRhE sthitAn dharmmasamAjalOkAn mama namaskAraM jnjApayadhvaM| tadvat AziyAdEzE khrISTasya pakSE prathamajAtaphalasvarUpO ya ipEnitanAmA mama priyabandhustamapi mama namaskAraM jnjApayadhvaM|


EkEnAdvitIyEnAtmanA yathAbhilASam Ekaikasmai janAyaikaikaM dAnaM vitaratA tAni sarvvANi sAdhyantE|


pavitralOkAnAM kRtE yO'rthasaMgrahastamadhi gAlAtIyadEzasya samAjA mayA yad AdiSTAstad yuSmAbhirapi kriyatAM|


yuSmabhyam AziyAdEzasthasamAjAnAM namaskRtim AkkilapriskillayOstanmaNPapasthasamitEzca bahunamaskRtiM prajAnIta|


hE bhrAtaraH, AziyAdEzE yaH klEzO'smAn AkrAmyat taM yUyaM yad anavagatAstiSThata tanmayA bhadraM na manyatE| tEnAtizaktiklEzEna vayamatIva pIPitAstasmAt jIvanarakSaNE nirupAyA jAtAzca,


matsahavarttinO bhrAtarazca vayaM gAlAtIyadEzasthAH samitIH prati patraM likhAmaH|


hE nirbbOdhA gAlAtilOkAH, yuSmAkaM madhyE kruzE hata iva yIzuH khrISTO yuSmAkaM samakSaM prakAzita AsIt atO yUyaM yathA satyaM vAkyaM na gRhlItha tathA kEnAmuhyata?


AziyAdEzIyAH sarvvE mAM tyaktavanta iti tvaM jAnAsi tESAM madhyE phUgillO harmmaginizca vidyEtE|


yatO dImA aihikasaMsAram IhamAnO mAM parityajya thiSalanIkIM gatavAn tathA krISki rgAlAtiyAM gatavAn tItazca dAlmAtiyAM gatavAn|


vizvAsEnEbrAhIm AhUtaH san AjnjAM gRhItvA yasya sthAnasyAdhikArastEna prAptavyastat sthAnaM prasthitavAn kintu prasthAnasamayE kka yAmIti nAjAnAt|


panta-gAlAtiyA-kappadakiyA-AziyA-bithuniyAdEzESu pravAsinO yE vikIrNalOkAH


tEnOktam, ahaM kaH kSazcArthata Adirantazca| tvaM yad drakSyasi tad granthE likhitvAziyAdEzasthAnAM sapta samitInAM samIpam iphiSaM smurNAM thuyAtIrAM sArddiM philAdilphiyAM lAyadIkEyAnjca prESaya|


yOhan AziyAdEzasthAH sapta samitIH prati patraM likhati| yO varttamAnO bhUtO bhaviSyaMzca yE ca saptAtmAnastasya siMhAsanasya sammukhEे tiSThanti


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos