Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 16:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 iti kathitE sati lOkanivahastayOH prAtikUlyEnOdatiSThat tathA zAsakAstayO rvastrANi chitvA vEtrAghAtaM karttum AjnjApayan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

22 इति कथिते सति लोकनिवहस्तयोः प्रातिकूल्येनोदतिष्ठत् तथा शासकास्तयो र्वस्त्राणि छित्वा वेत्राघातं कर्त्तुम् आज्ञापयन्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 ইতি কথিতে সতি লোকনিৱহস্তযোঃ প্ৰাতিকূল্যেনোদতিষ্ঠৎ তথা শাসকাস্তযো ৰ্ৱস্ত্ৰাণি ছিৎৱা ৱেত্ৰাঘাতং কৰ্ত্তুম্ আজ্ঞাপযন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 ইতি কথিতে সতি লোকনিৱহস্তযোঃ প্রাতিকূল্যেনোদতিষ্ঠৎ তথা শাসকাস্তযো র্ৱস্ত্রাণি ছিৎৱা ৱেত্রাঘাতং কর্ত্তুম্ আজ্ঞাপযন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ဣတိ ကထိတေ သတိ လောကနိဝဟသ္တယေား ပြာတိကူလျေနောဒတိၐ္ဌတ် တထာ ၑာသကာသ္တယော ရွသ္တြာဏိ ဆိတွာ ဝေတြာဃာတံ ကရ္တ္တုမ် အာဇ္ဉာပယန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 ઇતિ કથિતે સતિ લોકનિવહસ્તયોઃ પ્રાતિકૂલ્યેનોદતિષ્ઠત્ તથા શાસકાસ્તયો ર્વસ્ત્રાણિ છિત્વા વેત્રાઘાતં કર્ત્તુમ્ આજ્ઞાપયન્|

Ver Capítulo Copiar




प्रेरिता 16:22
15 Referencias Cruzadas  

nRbhyaH sAvadhAnA bhavata; yatastai ryUyaM rAjasaMsadi samarpiSyadhvE tESAM bhajanagEhE prahAriSyadhvE|


tataH sa tESAM samIpE barabbAM mOcayAmAsa yIzuntu kaSAbhirAhatya kruzEna vEdhituM samarpayAmAsa|


yadA lOkA yuSmAn bhajanagEhaM vicArakartRrAjyakartRNAM sammukhanjca nESyanti tadA kEna prakArENa kimuttaraM vadiSyatha kiM kathayiSyatha cEtyatra mA cintayata;


kintu paulastAn avadat rOmilOkayOrAvayOH kamapi dOSam na nizcitya sarvvESAM samakSam AvAM kazayA tAPayitvA kArAyAM baddhavanta idAnIM kimAvAM guptaM vistrakSyanti? tanna bhaviSyati, svayamAgatyAvAM bahiH kRtvA nayantu|


kintu vizvAsahInA yihUdIyalOkA IrSyayA paripUrNAH santO haTaTsya katinayalampaTalOkAn sagginaH kRtvA janatayA nagaramadhyE mahAkalahaM kRtvA yAsOnO gRham Akramya prEritAn dhRtvA lOkanivahasya samIpam AnEtuM cESTitavantaH|


gAlliyanAmA kazcid AkhAyAdEzasya prAPvivAkaH samabhavat, tatO yihUdIyA EkavAkyAH santaH paulam Akramya vicArasthAnaM nItvA


tadA tasya mantraNAM svIkRtya tE prEritAn AhUya prahRtya yIzO rnAmnA kAmapi kathAM kathayituM niSidhya vyasarjan|


nirmmalatvaM jnjAnaM mRduzIlatA hitaiSitA


aparaM yuSmAbhi ryathAzrAvi tathA pUrvvaM philipInagarE kliSTA ninditAzca santO'pi vayam IzvarAd utsAhaM labdhvA bahuyatnEna yuSmAn Izvarasya susaMvAdam abOdhayAma|


aparE tiraskAraiH kazAbhi rbandhanaiH kArayA ca parIkSitAH|


vayaM yat pApEbhyO nivRtya dharmmArthaM jIvAmastadarthaM sa svazarIrENAsmAkaM pApAni kruza UPhavAn tasya prahArai ryUyaM svasthA abhavata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos