Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 16:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tataH thuyAtIrAnagarIyA dhUSarAmbaravikrAyiNI ludiyAnAmikA yA IzvarasEvikA yOSit zrOtrINAM madhya AsIt tayA paulOktavAkyAni yad gRhyantE tadarthaM prabhustasyA manOdvAraM muktavAn|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 ततः थुयातीरानगरीया धूषराम्बरविक्रायिणी लुदियानामिका या ईश्वरसेविका योषित् श्रोत्रीणां मध्य आसीत् तया पौलोक्तवाक्यानि यद् गृह्यन्ते तदर्थं प्रभुस्तस्या मनोद्वारं मुक्तवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ততঃ থুযাতীৰানগৰীযা ধূষৰাম্বৰৱিক্ৰাযিণী লুদিযানামিকা যা ঈশ্ৱৰসেৱিকা যোষিৎ শ্ৰোত্ৰীণাং মধ্য আসীৎ তযা পৌলোক্তৱাক্যানি যদ্ গৃহ্যন্তে তদৰ্থং প্ৰভুস্তস্যা মনোদ্ৱাৰং মুক্তৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ততঃ থুযাতীরানগরীযা ধূষরাম্বরৱিক্রাযিণী লুদিযানামিকা যা ঈশ্ৱরসেৱিকা যোষিৎ শ্রোত্রীণাং মধ্য আসীৎ তযা পৌলোক্তৱাক্যানি যদ্ গৃহ্যন্তে তদর্থং প্রভুস্তস্যা মনোদ্ৱারং মুক্তৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တတး ထုယာတီရာနဂရီယာ ဓူၐရာမ္ဗရဝိကြာယိဏီ လုဒိယာနာမိကာ ယာ ဤၑွရသေဝိကာ ယောၐိတ် ၑြောတြီဏာံ မဓျ အာသီတ် တယာ ပေါ်လောက္တဝါကျာနိ ယဒ် ဂၖဟျန္တေ တဒရ္ထံ ပြဘုသ္တသျာ မနောဒွါရံ မုက္တဝါန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 તતઃ થુયાતીરાનગરીયા ધૂષરામ્બરવિક્રાયિણી લુદિયાનામિકા યા ઈશ્વરસેવિકા યોષિત્ શ્રોત્રીણાં મધ્ય આસીત્ તયા પૌલોક્તવાક્યાનિ યદ્ ગૃહ્યન્તે તદર્થં પ્રભુસ્તસ્યા મનોદ્વારં મુક્તવાન્|

Ver Capítulo Copiar




प्रेरिता 16:14
24 Referencias Cruzadas  

atha tEbhyaH zAstrabOdhAdhikAraM datvAvadat,


bhajanaM karttum utsavAgatAnAM lOkAnAM katipayA janA anyadEzIyA Asan ,


sa saparivArO bhakta IzvaraparAyaNazcAsIt; lOkEbhyO bahUni dAnAdIni datvA nirantaram IzvarE prArthayAnjcakrE|


prabhOH karastESAM sahAya AsIt tasmAd anEkE lOkA vizvasya prabhuM prati parAvarttanta|


sabhAyA bhaggE sati bahavO yihUdIyalOkA yihUdIyamatagrAhiNO bhaktalOkAzca barNabbApaulayOH pazcAd Agacchan, tEna tau taiH saha nAnAkathAH kathayitvEzvarAnugrahAzrayE sthAtuM tAn prAvarttayatAM|


kintu yihUdIyA nagarasya pradhAnapuruSAn sammAnyAH kathipayA bhaktA yOSitazca kupravRttiM grAhayitvA paulabarNabbau tAPayitvA tasmAt pradEzAd dUrIkRtavantaH|


tatastau kArAyA nirgatya ludiyAyA gRhaM gatavantau tatra bhrAtRgaNaM sAkSAtkRtya tAn sAntvayitvA tasmAt sthAnAt prasthitau|


sa tasmAt prasthAya bhajanabhavanasamIpasthasya yustanAmna Izvarabhaktasya bhinnadEzIyasya nivEzanaM prAvizat|


tataH sa utthAya gatavAn; tadA kandAkInAmnaH kUzlOkAnAM rAjnjyAH sarvvasampattEradhIzaH kUzadEzIya EkaH SaNPO bhajanArthaM yirUzAlamnagaram Agatya


ataEvEcchatA yatamAnEna vA mAnavEna tanna sAdhyatE dayAkAriNEzvarENaiva sAdhyatE|


yata Izvara Eva svakIyAnurOdhAd yuSmanmadhyE manaskAmanAM karmmasiddhinjca vidadhAti|


tEnOktam, ahaM kaH kSazcArthata Adirantazca| tvaM yad drakSyasi tad granthE likhitvAziyAdEzasthAnAM sapta samitInAM samIpam iphiSaM smurNAM thuyAtIrAM sArddiM philAdilphiyAM lAyadIkEyAnjca prESaya|


pazyAhaM dvAri tiSThan tad Ahanmi yadi kazcit mama ravaM zrutvA dvAraM mOcayati tarhyahaM tasya sannidhiM pravizya tEna sArddhaM bhOkSyE sO 'pi mayA sArddhaM bhOkSyatE|


aparanjca philAdilphiyAsthasamitE rdUtaM pratIdaM likha, yaH pavitraH satyamayazcAsti dAyUdaH kunjjikAM dhArayati ca yEna mOcitE 'paraH kO'pi na ruNaddhi ruddhE cAparaH kO'pi na mOcayati sa Eva bhASatE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos