Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 15:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 bahuvicArESu jAtaSu pitara utthAya kathitavAn, hE bhrAtarO yathA bhinnadEzIyalOkA mama mukhAt susaMvAdaM zrutvA vizvasanti tadarthaM bahudinAt pUrvvam IzvarOsmAkaM madhyE mAM vRtvA niyuktavAn|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

7 बहुविचारेषु जातषु पितर उत्थाय कथितवान्, हे भ्रातरो यथा भिन्नदेशीयलोका मम मुखात् सुसंवादं श्रुत्वा विश्वसन्ति तदर्थं बहुदिनात् पूर्व्वम् ईश्वरोस्माकं मध्ये मां वृत्वा नियुक्तवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 বহুৱিচাৰেষু জাতষু পিতৰ উত্থায কথিতৱান্, হে ভ্ৰাতৰো যথা ভিন্নদেশীযলোকা মম মুখাৎ সুসংৱাদং শ্ৰুৎৱা ৱিশ্ৱসন্তি তদৰ্থং বহুদিনাৎ পূৰ্ৱ্ৱম্ ঈশ্ৱৰোস্মাকং মধ্যে মাং ৱৃৎৱা নিযুক্তৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 বহুৱিচারেষু জাতষু পিতর উত্থায কথিতৱান্, হে ভ্রাতরো যথা ভিন্নদেশীযলোকা মম মুখাৎ সুসংৱাদং শ্রুৎৱা ৱিশ্ৱসন্তি তদর্থং বহুদিনাৎ পূর্ৱ্ৱম্ ঈশ্ৱরোস্মাকং মধ্যে মাং ৱৃৎৱা নিযুক্তৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဗဟုဝိစာရေၐု ဇာတၐု ပိတရ ဥတ္ထာယ ကထိတဝါန်, ဟေ ဘြာတရော ယထာ ဘိန္နဒေၑီယလောကာ မမ မုခါတ် သုသံဝါဒံ ၑြုတွာ ဝိၑွသန္တိ တဒရ္ထံ ဗဟုဒိနာတ် ပူရွွမ် ဤၑွရောသ္မာကံ မဓျေ မာံ ဝၖတွာ နိယုက္တဝါန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 બહુવિચારેષુ જાતષુ પિતર ઉત્થાય કથિતવાન્, હે ભ્રાતરો યથા ભિન્નદેશીયલોકા મમ મુખાત્ સુસંવાદં શ્રુત્વા વિશ્વસન્તિ તદર્થં બહુદિનાત્ પૂર્વ્વમ્ ઈશ્વરોસ્માકં મધ્યે માં વૃત્વા નિયુક્તવાન્|

Ver Capítulo Copiar




प्रेरिता 15:7
25 Referencias Cruzadas  

yUyaM mAM rOcitavanta iti na, kintvahamEva yuSmAn rOcitavAn yUyaM gatvA yathA phalAnyutpAdayatha tAni phalAni cAkSayANi bhavanti, tadarthaM yuSmAn nyajunajaM tasmAn mama nAma prOcya pitaraM yat kinjcid yAciSyadhvE tadEva sa yuSmabhyaM dAsyati|


tadA yOhan pratyavOcad IzvarENa na dattE kOpi manujaH kimapi prAptuM na zaknOti|


hE bhrAtRgaNa yIzudhAriNAM lOkAnAM pathadarzakO yO yihUdAstasmin dAyUdA pavitra AtmA yAM kathAM kathayAmAsa tasyAH pratyakSIbhavanasyAvazyakatvam AsIt|


hE sarvvAntaryyAmin paramEzvara, yihUdAH sEvanaprEritatvapadacyutaH


yadA pitarastaddarzanasya bhAvaM manasAndOlayati tadAtmA tamavadat, pazya trayO janAstvAM mRgayantE|


tvam utthAyAvaruhya niHsandEhaM taiH saha gaccha mayaiva tE prESitAH|


tE yadOpavAsaM kRtvEzvaram asEvanta tasmin samayE pavitra AtmA kathitavAn ahaM yasmin karmmaNi barNabbAzailau niyuktavAn tatkarmma karttuM tau pRthak kuruta|


hE bhrAtarO mama kathAyAm manO nidhatta| IzvaraH svanAmArthaM bhinnadEzIyalOkAnAm madhyAd EkaM lOkasaMghaM grahItuM matiM kRtvA yEna prakArENa prathamaM tAn prati kRpAvalEkanaM kRtavAn taM zimOn varNitavAn|


paulabarNabbau taiH saha bahUn vicArAn vivAdAMzca kRtavantau, tatO maNPalIyanOkA EtasyAH kathAyAstattvaM jnjAtuM yirUzAlamnagarasthAn prEritAn prAcInAMzca prati paulabarNabbAprabhRtIn katipayajanAn prESayituM nizcayaM kRtavantaH|


itthaM tayOratizayavirOdhasyOpasthitatvAt tau parasparaM pRthagabhavatAM tatO barNabbA mArkaM gRhItvA pOtEna kuprOpadvIpaM gatavAn;


tathApi taM klEzamahaM tRNAya na manyE; IzvarasyAnugrahaviSayakasya susaMvAdasya pramANaM dAtuM, prabhO ryIzOH sakAzAda yasyAH sEvAyAH bhAraM prApnavaM tAM sEvAM sAdhayituM sAnandaM svamArgaM samApayituुnjca nijaprANAnapi priyAn na manyE|


tataH kaisariyAnagaranivAsinaH katipayAH ziSyA asmAbhiH sArddham itvA kRprIyEna mnAsannAmnA yEna prAcInaziSyEna sArddham asmAbhi rvastavyaM tasya samIpam asmAn nItavantaH|


kintvIzvaraH khrISTasya duHkhabhOgE bhaviSyadvAdinAM mukhEbhyO yAM yAM kathAM pUrvvamakathayat tAH kathA itthaM siddhA akarOt|


tvaM nijasEvakEna dAyUdA vAkyamidam uvacitha, manuSyA anyadEzIyAH kurvvanti kalahaM kutaH| lOkAH sarvvE kimarthaM vA cintAM kurvvanti niSphalAM|


kintu prabhurakathayat, yAhi bhinnadEzIyalOkAnAM bhUpatInAm isrAyEllOkAnAnjca nikaTE mama nAma pracArayituM sa janO mama manOnItapAtramAstE|


yUyaM kalahavivAdarvijatam AcAraM kurvvantO'nindanIyA akuTilA


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos