Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 15:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 paulabarNabbau taiH saha bahUn vicArAn vivAdAMzca kRtavantau, tatO maNPalIyanOkA EtasyAH kathAyAstattvaM jnjAtuM yirUzAlamnagarasthAn prEritAn prAcInAMzca prati paulabarNabbAprabhRtIn katipayajanAn prESayituM nizcayaM kRtavantaH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 पौलबर्णब्बौ तैः सह बहून् विचारान् विवादांश्च कृतवन्तौ, ततो मण्डलीयनोका एतस्याः कथायास्तत्त्वं ज्ञातुं यिरूशालम्नगरस्थान् प्रेरितान् प्राचीनांश्च प्रति पौलबर्णब्बाप्रभृतीन् कतिपयजनान् प्रेषयितुं निश्चयं कृतवन्तः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 পৌলবৰ্ণব্বৌ তৈঃ সহ বহূন্ ৱিচাৰান্ ৱিৱাদাংশ্চ কৃতৱন্তৌ, ততো মণ্ডলীযনোকা এতস্যাঃ কথাযাস্তত্ত্ৱং জ্ঞাতুং যিৰূশালম্নগৰস্থান্ প্ৰেৰিতান্ প্ৰাচীনাংশ্চ প্ৰতি পৌলবৰ্ণব্বাপ্ৰভৃতীন্ কতিপযজনান্ প্ৰেষযিতুং নিশ্চযং কৃতৱন্তঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 পৌলবর্ণব্বৌ তৈঃ সহ বহূন্ ৱিচারান্ ৱিৱাদাংশ্চ কৃতৱন্তৌ, ততো মণ্ডলীযনোকা এতস্যাঃ কথাযাস্তত্ত্ৱং জ্ঞাতুং যিরূশালম্নগরস্থান্ প্রেরিতান্ প্রাচীনাংশ্চ প্রতি পৌলবর্ণব্বাপ্রভৃতীন্ কতিপযজনান্ প্রেষযিতুং নিশ্চযং কৃতৱন্তঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ပေါ်လဗရ္ဏဗ္ဗော် တဲး သဟ ဗဟူန် ဝိစာရာန် ဝိဝါဒါံၑ္စ ကၖတဝန္တော်, တတော မဏ္ဍလီယနောကာ ဧတသျား ကထာယာသ္တတ္တွံ ဇ္ဉာတုံ ယိရူၑာလမ္နဂရသ္ထာန် ပြေရိတာန် ပြာစီနာံၑ္စ ပြတိ ပေါ်လဗရ္ဏဗ္ဗာပြဘၖတီန် ကတိပယဇနာန် ပြေၐယိတုံ နိၑ္စယံ ကၖတဝန္တး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 પૌલબર્ણબ્બૌ તૈઃ સહ બહૂન્ વિચારાન્ વિવાદાંશ્ચ કૃતવન્તૌ, તતો મણ્ડલીયનોકા એતસ્યાઃ કથાયાસ્તત્ત્વં જ્ઞાતું યિરૂશાલમ્નગરસ્થાન્ પ્રેરિતાન્ પ્રાચીનાંશ્ચ પ્રતિ પૌલબર્ણબ્બાપ્રભૃતીન્ કતિપયજનાન્ પ્રેષયિતું નિશ્ચયં કૃતવન્તઃ|

Ver Capítulo Copiar




प्रेरिता 15:2
20 Referencias Cruzadas  

tadA pitarastAnabhyantaraM nItvA tESAmAtithyaM kRtavAn, parE'hani taiH sArddhaM yAtrAmakarOt, yAphOnivAsinAM bhrAtRNAM kiyantO janAzca tEna saha gatAH|


tadA niHsandEhaM taiH sArddhaM yAtum AtmA mAmAdiSTavAn; tataH paraM mayA sahaitESu SaPbhrAtRSu gatESu vayaM tasya manujasya gRhaM prAvizAma|


barNabbAzaulayO rdvArA prAcInalOkAnAM samIpaM tat prESitavantaH|


tatkAraNAd vayam EkamantraNAH santaH sabhAyAM sthitvA prabhO ryIzukhrISTasya nAmanimittaM mRtyumukhagatAbhyAmasmAkaM


atO yihUdAsIlau yuSmAn prati prESitavantaH, EtayO rmukhAbhyAM sarvvAM kathAM jnjAsyatha|


yirUzAlamyupasthAya prEritagaNEna lOkaprAcInagaNEna samAjEna ca samupagRhItAH santaH svairIzvarO yAni karmmANi kRtavAn tESAM sarvvavRttAntAn tESAM samakSam akathayan|


tataH paraM tE nagarE nagarE bhramitvA yirUzAlamasthaiH prEritai rlOkaprAcInaizca nirUpitaM yad vyavasthApatraM tadanusArENAcarituM lOkEbhyastad dattavantaH|


parasmin divasE paulE'smAbhiH saha yAkUbO gRhaM praviSTE lOkaprAcInAH sarvvE tatra pariSadi saMsthitAH|


yAvantaH pavitrA lOkAH svESAm asmAkanjca vasatisthAnESvasmAkaM prabhO ryIzOH khrISTasya nAmnA prArthayantE taiH sahAhUtAnAM khrISTEna yIzunA pavitrIkRtAnAM lOkAnAM ya IzvarIyadharmmasamAjaH karinthanagarE vidyatE


kintu mukhyEbhyaH prEritEbhyO'haM kEnacit prakArENa nyUnO nAsmIti budhyE|


ataH prakRtE susaMvAdE yuSmAkam adhikArO yat tiSThEt tadarthaM vayaM daNPaikamapi yAvad AjnjAgrahaNEna tESAM vazyA nAbhavAma|


hE priyAH, sAdhAraNaparitrANamadhi yuSmAn prati lEkhituM mama bahuyatnE jAtE pUrvvakAlE pavitralOkESu samarpitO yO dharmmastadarthaM yUyaM prANavyayEnApi sacESTA bhavatEti vinayArthaM yuSmAn prati patralEkhanamAvazyakam amanyE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos