Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 14:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 kintu kiyantO lOkA yihUdIyAnAM sapakSAH kiyantO lOkAH prEritAnAM sapakSA jAtAH, atO nAgarikajananivahamadhyE bhinnavAkyatvam abhavat|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 किन्तु कियन्तो लोका यिहूदीयानां सपक्षाः कियन्तो लोकाः प्रेरितानां सपक्षा जाताः, अतो नागरिकजननिवहमध्ये भिन्नवाक्यत्वम् अभवत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 কিন্তু কিযন্তো লোকা যিহূদীযানাং সপক্ষাঃ কিযন্তো লোকাঃ প্ৰেৰিতানাং সপক্ষা জাতাঃ, অতো নাগৰিকজননিৱহমধ্যে ভিন্নৱাক্যৎৱম্ অভৱৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 কিন্তু কিযন্তো লোকা যিহূদীযানাং সপক্ষাঃ কিযন্তো লোকাঃ প্রেরিতানাং সপক্ষা জাতাঃ, অতো নাগরিকজননিৱহমধ্যে ভিন্নৱাক্যৎৱম্ অভৱৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ကိန္တု ကိယန္တော လောကာ ယိဟူဒီယာနာံ သပက္ၐား ကိယန္တော လောကား ပြေရိတာနာံ သပက္ၐာ ဇာတား, အတော နာဂရိကဇနနိဝဟမဓျေ ဘိန္နဝါကျတွမ် အဘဝတ်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 કિન્તુ કિયન્તો લોકા યિહૂદીયાનાં સપક્ષાઃ કિયન્તો લોકાઃ પ્રેરિતાનાં સપક્ષા જાતાઃ, અતો નાગરિકજનનિવહમધ્યે ભિન્નવાક્યત્વમ્ અભવત્|

Ver Capítulo Copiar




प्रेरिता 14:4
18 Referencias Cruzadas  

tataH paraM zimiyOn tEbhya AziSaM dattvA tanmAtaraM mariyamam uvAca, pazya isrAyElO vaMzamadhyE bahUnAM pAtanAyOtthApanAya ca tathA virOdhapAtraM bhavituM, bahUnAM guptamanOgatAnAM prakaTIkaraNAya bAlakOyaM niyuktOsti|


itthaM tasmin lOkAnAM bhinnavAkyatA jAtA|


tE yadOpavAsaM kRtvEzvaram asEvanta tasmin samayE pavitra AtmA kathitavAn ahaM yasmin karmmaNi barNabbAzailau niyuktavAn tatkarmma karttuM tau pRthak kuruta|


kintu yihUdIyalOkA jananivahaM vilOkya IrSyayA paripUrNAH santO viparItakathAkathanEnEzvaranindayA ca paulEnOktAM kathAM khaNPayituM cESTitavantaH|


kintu yihUdIyA nagarasya pradhAnapuruSAn sammAnyAH kathipayA bhaktA yOSitazca kupravRttiM grAhayitvA paulabarNabbau tAPayitvA tasmAt pradEzAd dUrIkRtavantaH|


tadvArttAM zrutvA barNabbApaulau svIyavastrANi chitvA lOkAnAM madhyaM vEgEna pravizya prOccaiH kathitavantau,


AntiyakhiyA-ikaniyanagarAbhyAM katipayayihUdIyalOkA Agatya lOkAn prAvarttayanta tasmAt tai paulaM prastarairAghnan tEna sa mRta iti vijnjAya nagarasya bahistam AkRSya nItavantaH|


kintu vizvAsahInA yihUdIyA anyadEzIyalOkAn kupravRttiM grAhayitvA bhrAtRgaNaM prati tESAM vairaM janitavantaH|


anyadEzIyA yihUdIyAstESAm adhipatayazca daurAtmyaM kutvA tau prastarairAhantum udyatAH|


kintu kaThinAntaHkaraNatvAt kiyantO janA na vizvasya sarvvESAM samakSam Etatpathasya nindAM karttuM pravRttAH, ataH paulastESAM samIpAt prasthAya ziSyagaNaM pRthakkRtvA pratyahaM turAnnanAmnaH kasyacit janasya pAThazAlAyAM vicAraM kRtavAn|


kEcittu tasya kathAM pratyAyan kEcittu na pratyAyan;


anyE prEritAH prabhO rbhrAtarau kaiphAzca yat kurvvanti tadvat kAnjcit dharmmabhaginIM vyUhya tayA sArddhaM paryyaTituM vayaM kiM na zaknumaH?


hE bhrAtaraH, khrISTAzritavatya Izvarasya yAH samityO yihUdAdEzE santi yUyaM tAsAm anukAriNO'bhavata, tadbhuktA lOkAzca yadvad yihUdilOkEbhyastadvad yUyamapi svajAtIyalOkEbhyO duHkham alabhadhvaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos