प्रेरिता 14:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script21 tatra susaMvAdaM pracAryya bahulOkAn ziSyAn kRtvA tau lustrAm ikaniyam AntiyakhiyAnjca parAvRtya gatau| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari21 तत्र सुसंवादं प्रचार्य्य बहुलोकान् शिष्यान् कृत्वा तौ लुस्त्राम् इकनियम् आन्तियखियाञ्च परावृत्य गतौ। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script21 তত্ৰ সুসংৱাদং প্ৰচাৰ্য্য বহুলোকান্ শিষ্যান্ কৃৎৱা তৌ লুস্ত্ৰাম্ ইকনিযম্ আন্তিযখিযাঞ্চ পৰাৱৃত্য গতৌ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script21 তত্র সুসংৱাদং প্রচার্য্য বহুলোকান্ শিষ্যান্ কৃৎৱা তৌ লুস্ত্রাম্ ইকনিযম্ আন্তিযখিযাঞ্চ পরাৱৃত্য গতৌ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script21 တတြ သုသံဝါဒံ ပြစာရျျ ဗဟုလောကာန် ၑိၐျာန် ကၖတွာ တော် လုသ္တြာမ် ဣကနိယမ် အာန္တိယခိယာဉ္စ ပရာဝၖတျ ဂတော်၊ Ver Capítuloસત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script21 તત્ર સુસંવાદં પ્રચાર્ય્ય બહુલોકાન્ શિષ્યાન્ કૃત્વા તૌ લુસ્ત્રામ્ ઇકનિયમ્ આન્તિયખિયાઞ્ચ પરાવૃત્ય ગતૌ| Ver Capítulo |
hE mahEcchAH kuta EtAdRzaM karmma kurutha? AvAmapi yuSmAdRzau sukhaduHkhabhOginau manuSyau, yuyam EtAH sarvvA vRthAkalpanAH parityajya yathA gagaNavasundharAjalanidhInAM tanmadhyasthAnAM sarvvESAnjca sraSTAramamaram IzvaraM prati parAvarttadhvE tadartham AvAM yuSmAkaM sannidhau susaMvAdaM pracArayAvaH|