Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 14:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 kintu ziSyagaNE tasya caturdizi tiSThati sati sa svayam utthAya punarapi nagaramadhyaM prAvizat tatparE'hani barNabbAsahitO darbbInagaraM gatavAn|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

20 किन्तु शिष्यगणे तस्य चतुर्दिशि तिष्ठति सति स स्वयम् उत्थाय पुनरपि नगरमध्यं प्राविशत् तत्परेऽहनि बर्णब्बासहितो दर्ब्बीनगरं गतवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 কিন্তু শিষ্যগণে তস্য চতুৰ্দিশি তিষ্ঠতি সতি স স্ৱযম্ উত্থায পুনৰপি নগৰমধ্যং প্ৰাৱিশৎ তৎপৰেঽহনি বৰ্ণব্বাসহিতো দৰ্ব্বীনগৰং গতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 কিন্তু শিষ্যগণে তস্য চতুর্দিশি তিষ্ঠতি সতি স স্ৱযম্ উত্থায পুনরপি নগরমধ্যং প্রাৱিশৎ তৎপরেঽহনি বর্ণব্বাসহিতো দর্ব্বীনগরং গতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ကိန္တု ၑိၐျဂဏေ တသျ စတုရ္ဒိၑိ တိၐ္ဌတိ သတိ သ သွယမ် ဥတ္ထာယ ပုနရပိ နဂရမဓျံ ပြာဝိၑတ် တတ္ပရေ'ဟနိ ဗရ္ဏဗ္ဗာသဟိတော ဒရ္ဗ္ဗီနဂရံ ဂတဝါန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 કિન્તુ શિષ્યગણે તસ્ય ચતુર્દિશિ તિષ્ઠતિ સતિ સ સ્વયમ્ ઉત્થાય પુનરપિ નગરમધ્યં પ્રાવિશત્ તત્પરેઽહનિ બર્ણબ્બાસહિતો દર્બ્બીનગરં ગતવાન્|

Ver Capítulo Copiar




प्रेरिता 14:20
13 Referencias Cruzadas  

tatastau maNPalIsthalOkaiH sabhAM kRtvA saMvatsaramEkaM yAvad bahulOkAn upAdizatAM; tasmin AntiyakhiyAnagarE ziSyAH prathamaM khrISTIyanAmnA vikhyAtA abhavan|


tasmAt ziSyA EkaikazaH svasvazaktyanusAratO yihUdIyadEzanivAsinAM bhratRNAM dinayApanArthaM dhanaM prESayituM nizcitya


pitarO dvAramAhatavAn EtasminnantarE dvAraM mOcayitvA pitaraM dRSTvA vismayaM prAptAH|


bahuduHkhAni bhuktvApIzvararAjyaM pravESTavyam iti kAraNAd dharmmamArgE sthAtuM vinayaM kRtvA ziSyagaNasya manaHsthairyyam akurutAM|


tatastau ziryyaiH sArddhaM tatra bahudinAni nyavasatAm|


tau tadvArttAM prApya palAyitvA lukAyaniyAdEzasyAntarvvarttilustrAdarbbO


paulO darbbIlustrAnagarayOrupasthitObhavat tatra tImathiyanAmA ziSya Eka AsIt; sa vizvAsinyA yihUdIyAyA yOSitO garbbhajAtaH kintu tasya pitAnyadEzIyalOkaH|


tatastau kArAyA nirgatya ludiyAyA gRhaM gatavantau tatra bhrAtRgaNaM sAkSAtkRtya tAn sAntvayitvA tasmAt sthAnAt prasthitau|


itthaM kalahE nivRttE sati paulaH ziSyagaNam AhUya visarjanaM prApya mAkidaniyAdEzaM prasthitavAn|


bhramakasamA vayaM satyavAdinO bhavAmaH, aparicitasamA vayaM suparicitA bhavAmaH, mRtakalpA vayaM jIvAmaH, daNPyamAnA vayaM na hanyAmahE,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos