Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 13:52 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

52 tataH ziSyagaNa AnandEna pavitrENAtmanA ca paripUrNObhavat|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

52 ततः शिष्यगण आनन्देन पवित्रेणात्मना च परिपूर्णोभवत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

52 ততঃ শিষ্যগণ আনন্দেন পৱিত্ৰেণাত্মনা চ পৰিপূৰ্ণোভৱৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

52 ততঃ শিষ্যগণ আনন্দেন পৱিত্রেণাত্মনা চ পরিপূর্ণোভৱৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

52 တတး ၑိၐျဂဏ အာနန္ဒေန ပဝိတြေဏာတ္မနာ စ ပရိပူရ္ဏောဘဝတ်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

52 તતઃ શિષ્યગણ આનન્દેન પવિત્રેણાત્મના ચ પરિપૂર્ણોભવત્|

Ver Capítulo Copiar




प्रेरिता 13:52
18 Referencias Cruzadas  

tadA Anandata, tathA bhRzaM hlAdadhvanjca, yataH svargE bhUyAMsi phalAni lapsyadhvE; tE yuSmAkaM purAtanAn bhaviSyadvAdinO'pi tAdRg atAPayan|


tasmAt ziSyA EkaikazaH svasvazaktyanusAratO yihUdIyadEzanivAsinAM bhratRNAM dinayApanArthaM dhanaM prESayituM nizcitya


tasmAt sarvvE pavitrENAtmanA paripUrNAH santa AtmA yathA vAcitavAn tadanusArENAnyadEzIyAnAM bhASA uktavantaH|


sarvva EkacittIbhUya dinE dinE mandirE santiSThamAnA gRhE gRhE ca pUpAnabhanjjanta Izvarasya dhanyavAdaM kurvvantO lOkaiH samAdRtAH paramAnandEna saralAntaHkaraNEna bhOjanaM pAnanjcakurvvan|


itthaM prArthanayA yatra sthAnE tE sabhAyAm Asan tat sthAnaM prAkampata; tataH sarvvE pavitrENAtmanA paripUrNAH santa Izvarasya kathAm akSObhENa prAcArayan|


kintu tasya nAmArthaM vayaM lajjAbhOgasya yOgyatvEna gaNitA ityatra tE sAnandAH santaH sabhAsthAnAM sAkSAd agacchan|


bhakSyaM pEyanjcEzvararAjyasya sArO nahi, kintu puNyaM zAntizca pavitrENAtmanA jAta Anandazca|


ataEva yUyaM pavitrasyAtmanaH prabhAvAd yat sampUrNAM pratyAzAM lapsyadhvE tadarthaM tatpratyAzAjanaka IzvaraH pratyayEna yuSmAn zAntyAnandAbhyAM sampUrNAn karOtu|


tat kEvalaM nahi kintu klEzabhOgE'pyAnandAmO yataH klEzAाd dhairyyaM jAyata iti vayaM jAnImaH,


vastutO bahuklEzaparIkSAsamayE tESAM mahAnandO'tIvadInatA ca vadAnyatAyAH pracuraphalam aphalayatAM|


kinjca prEmAnandaH zAntizcirasahiSNutA hitaiSitA bhadratvaM vizvAsyatA titikSA


yUyamapi bahuklEzabhOgEna pavitrENAtmanA dattEnAnandEna ca vAkyaM gRhItvAsmAkaM prabhOzcAnugAminO'bhavata|


hE mama bhrAtaraH, yUyaM yadA bahuvidhaparIkSASu nipatata tadA tat pUrNAnandasya kAraNaM manyadhvaM|


kintu khrISTEna klEzAnAM sahabhAgitvAd Anandata tEna tasya pratApaprakAzE'pyAnanandEna praphullA bhaviSyatha|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos