प्रेरिता 13:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script5 tataH sAlAmInagaram upasthAya tatra yihUdIyAnAM bhajanabhavanAni gatvEzvarasya kathAM prAcArayatAM; yOhanapi tatsahacarO'bhavat| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari5 ततः सालामीनगरम् उपस्थाय तत्र यिहूदीयानां भजनभवनानि गत्वेश्वरस्य कथां प्राचारयतां; योहनपि तत्सहचरोऽभवत्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script5 ততঃ সালামীনগৰম্ উপস্থায তত্ৰ যিহূদীযানাং ভজনভৱনানি গৎৱেশ্ৱৰস্য কথাং প্ৰাচাৰযতাং; যোহনপি তৎসহচৰোঽভৱৎ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script5 ততঃ সালামীনগরম্ উপস্থায তত্র যিহূদীযানাং ভজনভৱনানি গৎৱেশ্ৱরস্য কথাং প্রাচারযতাং; যোহনপি তৎসহচরোঽভৱৎ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script5 တတး သာလာမီနဂရမ် ဥပသ္ထာယ တတြ ယိဟူဒီယာနာံ ဘဇနဘဝနာနိ ဂတွေၑွရသျ ကထာံ ပြာစာရယတာံ; ယောဟနပိ တတ္သဟစရော'ဘဝတ်၊ Ver Capítuloસત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script5 તતઃ સાલામીનગરમ્ ઉપસ્થાય તત્ર યિહૂદીયાનાં ભજનભવનાનિ ગત્વેશ્વરસ્ય કથાં પ્રાચારયતાં; યોહનપિ તત્સહચરોઽભવત્| Ver Capítulo |
tadA hErOd Izvarasya sammAnaM nAkarOt; tasmAddhEtOH paramEzvarasya dUtO haThAt taM prAharat tEnaiva sa kITaiH kSINaH san prANAn ajahAt| kintvIzvarasya kathA dEzaM vyApya prabalAbhavat| tataH paraM barNabbAzaulau yasya karmmaNO bhAraM prApnutAM tAbhyAM tasmin sampAditE sati mArkanAmnA vikhyAtO yO yOhan taM sagginaM kRtvA yirUzAlamnagarAt pratyAgatau|