Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 13:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tataH sAlAmInagaram upasthAya tatra yihUdIyAnAM bhajanabhavanAni gatvEzvarasya kathAM prAcArayatAM; yOhanapi tatsahacarO'bhavat|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 ततः सालामीनगरम् उपस्थाय तत्र यिहूदीयानां भजनभवनानि गत्वेश्वरस्य कथां प्राचारयतां; योहनपि तत्सहचरोऽभवत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ততঃ সালামীনগৰম্ উপস্থায তত্ৰ যিহূদীযানাং ভজনভৱনানি গৎৱেশ্ৱৰস্য কথাং প্ৰাচাৰযতাং; যোহনপি তৎসহচৰোঽভৱৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ততঃ সালামীনগরম্ উপস্থায তত্র যিহূদীযানাং ভজনভৱনানি গৎৱেশ্ৱরস্য কথাং প্রাচারযতাং; যোহনপি তৎসহচরোঽভৱৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တတး သာလာမီနဂရမ် ဥပသ္ထာယ တတြ ယိဟူဒီယာနာံ ဘဇနဘဝနာနိ ဂတွေၑွရသျ ကထာံ ပြာစာရယတာံ; ယောဟနပိ တတ္သဟစရော'ဘဝတ်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 તતઃ સાલામીનગરમ્ ઉપસ્થાય તત્ર યિહૂદીયાનાં ભજનભવનાનિ ગત્વેશ્વરસ્ય કથાં પ્રાચારયતાં; યોહનપિ તત્સહચરોઽભવત્|

Ver Capítulo Copiar




प्रेरिता 13:5
20 Referencias Cruzadas  

kintu yuSmAkaM madhyE na tathA bhavEt, yuSmAkaM yaH kazcit mahAn bubhUSati, sa yuSmAn sEvEta;


sa vivicya mArkanAmrA vikhyAtasya yOhanO mAtu rmariyamO yasmin gRhE bahavaH sambhUya prArthayanta tannivEzanaM gataH|


tadA hErOd Izvarasya sammAnaM nAkarOt; tasmAddhEtOH paramEzvarasya dUtO haThAt taM prAharat tEnaiva sa kITaiH kSINaH san prANAn ajahAt| kintvIzvarasya kathA dEzaM vyApya prabalAbhavat| tataH paraM barNabbAzaulau yasya karmmaNO bhAraM prApnutAM tAbhyAM tasmin sampAditE sati mArkanAmnA vikhyAtO yO yOhan taM sagginaM kRtvA yirUzAlamnagarAt pratyAgatau|


pazcAt tau pargItO yAtrAM kRtvA pisidiyAdEzasya AntiyakhiyAnagaram upasthAya vizrAmavArE bhajanabhavanaM pravizya samupAvizatAM|


tataH pauैlabarNabbAvakSObhau kathitavantau prathamaM yuSmAkaM sannidhAvIzvarIyakathAyAH pracAraNam ucitamAsIt kintuM tadagrAhyatvakaraNEna yUyaM svAn anantAyuSO'yOgyAn darzayatha, EtatkAraNAd vayam anyadEzIyalOkAnAM samIpaM gacchAmaH|


tau dvau janau yugapad ikaniyanagarasthayihUdIyAnAM bhajanabhavanaM gatvA yathA bahavO yihUdIyA anyadEेzIyalOkAzca vyazvasan tAdRzIM kathAM kathitavantau|


tEna mArkanAmnA vikhyAtaM yOhanaM sagginaM karttuM barNabbA matimakarOt,


tataH sa bhajanabhavanE yAn yihUdIyAn bhaktalOkAMzca haTTE ca yAn apazyat taiH saha pratidinaM vicAritavAn|


paulaH prativizrAmavAraM bhajanabhavanaM gatvA vicAraM kRtvA yihUdIyAn anyadEzIyAMzca pravRttiM grAhitavAn|


svAnugatalOkAnAM tImathiyErAstau dvau janau mAkidaniyAdEzaM prati prahitya svayam AziyAdEzE katipayadinAni sthitavAn|


tataH sarvvanagaraM kalahEna paripUrNamabhavat, tataH paraM tE mAkidanIyagAyAristArkhanAmAnau paulasya dvau sahacarau dhRtvaikacittA raggabhUmiM javEna dhAvitavantaH|


paulO bhajanabhavanaM gatvA prAyENa mAsatrayam Izvarasya rAjyasya vicAraM kRtvA lOkAn pravartya sAhasEna kathAmakathayat|


sarvvabhajanabhavanAni gatvA yIzurIzvarasya putra imAM kathAM prAcArayat|


AriSTArkhanAmA mama sahabandI barNabbA bhAginEyO mArkO yuSTanAmnA vikhyAtO yIzuzcaitE chinnatvacO bhrAtarO yuSmAn namaskAraM jnjApayanti, tESAM madhyE mArkamadhi yUyaM pUrvvam AjnjApitAH sa yadi yuSmatsamIpam upatiSThEt tarhi yuSmAbhi rgRhyatAM|


kEvalO lUkO mayA sArddhaM vidyatE| tvaM mArkaM sagginaM kRtvAgaccha yataH sa paricaryyayA mamOpakArI bhaviSyati,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos