Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 13:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 asmAkaM pUrvvapuruSANAM samakSam IzvarO yasmin pratijnjAtavAn yathA, tvaM mE putrOsi cAdya tvAM samutthApitavAnaham|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

32 अस्माकं पूर्व्वपुरुषाणां समक्षम् ईश्वरो यस्मिन् प्रतिज्ञातवान् यथा, त्वं मे पुत्रोसि चाद्य त्वां समुत्थापितवानहम्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 অস্মাকং পূৰ্ৱ্ৱপুৰুষাণাং সমক্ষম্ ঈশ্ৱৰো যস্মিন্ প্ৰতিজ্ঞাতৱান্ যথা, ৎৱং মে পুত্ৰোসি চাদ্য ৎৱাং সমুত্থাপিতৱানহম্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 অস্মাকং পূর্ৱ্ৱপুরুষাণাং সমক্ষম্ ঈশ্ৱরো যস্মিন্ প্রতিজ্ঞাতৱান্ যথা, ৎৱং মে পুত্রোসি চাদ্য ৎৱাং সমুত্থাপিতৱানহম্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 အသ္မာကံ ပူရွွပုရုၐာဏာံ သမက္ၐမ် ဤၑွရော ယသ္မိန် ပြတိဇ္ဉာတဝါန် ယထာ, တွံ မေ ပုတြောသိ စာဒျ တွာံ သမုတ္ထာပိတဝါနဟမ်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

32 અસ્માકં પૂર્વ્વપુરુષાણાં સમક્ષમ્ ઈશ્વરો યસ્મિન્ પ્રતિજ્ઞાતવાન્ યથા, ત્વં મે પુત્રોસિ ચાદ્ય ત્વાં સમુત્થાપિતવાનહમ્|

Ver Capítulo Copiar




प्रेरिता 13:32
40 Referencias Cruzadas  

tatO dUtaH pratyuvAca pazyEzvarasya sAkSAdvarttI jibrAyElnAmA dUtOhaM tvayA saha kathAM gadituM tubhyamimAM zubhavArttAM dAtunjca prESitaH|


tadA sa dUta uvAca mA bhaiSTa pazyatAdya dAyUdaH purE yuSmannimittaM trAtA prabhuH khrISTO'janiSTa,


sarvvESAM prabhu ryO yIzukhrISTastEna Izvara isrAyElvaMzAnAM nikaTE susaMvAdaM prESya sammElanasya yaM saMvAdaM prAcArayat taM saMvAdaM yUyaM zrutavantaH|


tasya svapratizrutasya vAkyasyAnusArENa isrAyEllOkAnAM nimittaM tESAM manuSyANAM vaMzAd Izvara EkaM yIzuM (trAtAram) udapAdayat|


atO hE bhrAtaraH, anEna janEna pApamOcanaM bhavatIti yuSmAn prati pracAritam AstE|


hE mahEcchAH kuta EtAdRzaM karmma kurutha? AvAmapi yuSmAdRzau sukhaduHkhabhOginau manuSyau, yuyam EtAH sarvvA vRthAkalpanAH parityajya yathA gagaNavasundharAjalanidhInAM tanmadhyasthAnAM sarvvESAnjca sraSTAramamaram IzvaraM prati parAvarttadhvE tadartham AvAM yuSmAkaM sannidhau susaMvAdaM pracArayAvaH|


kintu hE AgripparAja IzvarO'smAkaM pUrvvapuruSANAM nikaTE yad aggIkRtavAn tasya pratyAzAhEtOraham idAnIM vicArasthAnE daNPAyamAnOsmi|


ataH svESAM pApamOcanArthaM khEdaM kRtvA manAMsi parivarttayadhvaM, tasmAd IzvarAt sAntvanAprAptEH samaya upasthAsyati;


tataH paraM pratidinaM mandirE gRhE gRhE cAvizrAmam upadizya yIzukhrISTasya susaMvAdaM pracAritavantaH|


sa rOmAnagarasthAn IzvarapriyAn AhUtAMzca pavitralOkAn prati patraM likhati|


yadi vA prEritA na bhavanti tadA kathaM pracArayiSyanti? yAdRzaM likhitam AstE, yathA, mAggalikaM susaMvAdaM dadatyAnIya yE narAH| pracArayanti zAntEzca susaMvAdaM janAstu yE| tESAM caraNapadmAni kIdRk zObhAnvitAni hi|


ibrAhIm jagatO'dhikArI bhaviSyati yaiSA pratijnjA taM tasya vaMzanjca prati pUrvvam akriyata sA vyavasthAmUlikA nahi kintu vizvAsajanyapuNyamUlikA|


yatasta isrAyElasya vaMzA api ca dattakaputratvaM tEjO niyamO vyavasthAdAnaM mandirE bhajanaM pratijnjAH pitRpuruSagaNazcaitESu sarvvESu tESAm adhikArO'sti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos