Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 13:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 yirUzAlamnivAsinastESAm adhipatayazca tasya yIzOH paricayaM na prApya prativizrAmavAraM paThyamAnAnAM bhaviSyadvAdikathAnAm abhiprAyam abuddhvA ca tasya vadhEna tAH kathAH saphalA akurvvan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

27 यिरूशालम्निवासिनस्तेषाम् अधिपतयश्च तस्य यीशोः परिचयं न प्राप्य प्रतिविश्रामवारं पठ्यमानानां भविष्यद्वादिकथानाम् अभिप्रायम् अबुद्ध्वा च तस्य वधेन ताः कथाः सफला अकुर्व्वन्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 যিৰূশালম্নিৱাসিনস্তেষাম্ অধিপতযশ্চ তস্য যীশোঃ পৰিচযং ন প্ৰাপ্য প্ৰতিৱিশ্ৰামৱাৰং পঠ্যমানানাং ভৱিষ্যদ্ৱাদিকথানাম্ অভিপ্ৰাযম্ অবুদ্ধ্ৱা চ তস্য ৱধেন তাঃ কথাঃ সফলা অকুৰ্ৱ্ৱন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 যিরূশালম্নিৱাসিনস্তেষাম্ অধিপতযশ্চ তস্য যীশোঃ পরিচযং ন প্রাপ্য প্রতিৱিশ্রামৱারং পঠ্যমানানাং ভৱিষ্যদ্ৱাদিকথানাম্ অভিপ্রাযম্ অবুদ্ধ্ৱা চ তস্য ৱধেন তাঃ কথাঃ সফলা অকুর্ৱ্ৱন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ယိရူၑာလမ္နိဝါသိနသ္တေၐာမ် အဓိပတယၑ္စ တသျ ယီၑေား ပရိစယံ န ပြာပျ ပြတိဝိၑြာမဝါရံ ပဌျမာနာနာံ ဘဝိၐျဒွါဒိကထာနာမ် အဘိပြာယမ် အဗုဒ္ဓွာ စ တသျ ဝဓေန တား ကထား သဖလာ အကုရွွန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 યિરૂશાલમ્નિવાસિનસ્તેષામ્ અધિપતયશ્ચ તસ્ય યીશોઃ પરિચયં ન પ્રાપ્ય પ્રતિવિશ્રામવારં પઠ્યમાનાનાં ભવિષ્યદ્વાદિકથાનામ્ અભિપ્રાયમ્ અબુદ્ધ્વા ચ તસ્ય વધેન તાઃ કથાઃ સફલા અકુર્વ્વન્|

Ver Capítulo Copiar




प्रेरिता 13:27
25 Referencias Cruzadas  

tatO yIzuH pratyavAdIt, yUyaM dharmmapustakam IzvarIyAM zaktinjca na vijnjAya bhrAntimantaH|


tataH sa uvAca, hE pitara tvAM vadAmi, adya kukkuTaravAt pUrvvaM tvaM matparicayaM vAratrayam apahvOSyasE|


pazcAt pIlAtaH pradhAnayAjakAn zAsakAn lOkAMzca yugapadAhUya babhASE,


tam asmAkaM pradhAnayAjakA vicArakAzca kEnApi prakArENa kruzE viddhvA tasya prANAnanAzayan tadIyA ghaTanAH;


kintu tE mama nAmakAraNAd yuSmAn prati tAdRzaM vyavahariSyanti yatO yO mAM prEritavAn taM tE na jAnanti|


tE pitaraM mAnjca na jAnanti, tasmAd yuSmAn pratIdRzam AcariSyanti|


dharmmapustakAni yUyam AlOcayadhvaM tai rvAkyairanantAyuH prApsyAma iti yUyaM budhyadhvE taddharmmapustakAni madarthE pramANaM dadati|


tatO yIzurakathayad yadA manuSyaputram Urdvva utthApayiSyatha tadAhaM sa pumAn kEvalaH svayaM kimapi karmma na karOmi kintu tAtO yathA zikSayati tadanusArENa vAkyamidaM vadAmIti ca yUyaM jnjAtuM zakSyatha|


yataH pUrvvakAlatO mUsAvyavasthApracAriNO lOkA nagarE nagarE santi prativizrAmavAranjca bhajanabhavanE tasyAH pAThO bhavati|


taistadartham Ekasmin dinE nirUpitE tasmin dinE bahava Ekatra militvA paulasya vAsagRham Agacchan tasmAt paula A prAtaHkAlAt sandhyAkAlaM yAvan mUsAvyavasthAgranthAd bhaviSyadvAdinAM granthEbhyazca yIzOH kathAm utthApya Izvarasya rAjyE pramANaM datvA tESAM pravRttiM janayituM cESTitavAn|


hE bhrAtarO yUyaM yuSmAkam adhipatayazca ajnjAtvA karmmANyEtAni kRtavanta idAnIM mamaiSa bOdhO jAyatE|


hE bhrAtarO yuSmAkam AtmAbhimAnO yanna jAyatE tadarthaM mamEdRzI vAnjchA bhavati yUyaM EtannigUPhatattvam ajAnantO yanna tiSThatha; vastutO yAvatkAlaM sampUrNarUpENa bhinnadEzinAM saMgrahO na bhaviSyati tAvatkAlam aMzatvEna isrAyElIyalOkAnAm andhatA sthAsyati;


ihalOkasyAdhipatInAM kEnApi tat jnjAnaM na labdhaM, labdhE sati tE prabhAvaviziSTaM prabhuM kruzE nAhaniSyan|


tESAM manAMsi kaThinIbhUtAni yatastESAM paThanasamayE sa purAtanO niyamastEnAvaraNEnAdyApi pracchannastiSThati|


yata Izvarasya pratimUrtti ryaH khrISTastasya tEjasaH susaMvAdasya prabhA yat tAn na dIpayEt tadartham iha lOkasya dEvO'vizvAsinAM jnjAnanayanam andhIkRtavAn EtasyOdAharaNaM tE bhavanti|


yataH purA nindaka upadrAvI hiMsakazca bhUtvApyahaM tEna vizvAsyO 'manyE paricArakatvE nyayujyE ca| tad avizvAsAcaraNam ajnjAnEna mayA kRtamiti hEtOrahaM tEnAnukampitO'bhavaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos