Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 12:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 pitarO dvAramAhatavAn EtasminnantarE dvAraM mOcayitvA pitaraM dRSTvA vismayaM prAptAH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 पितरो द्वारमाहतवान् एतस्मिन्नन्तरे द्वारं मोचयित्वा पितरं दृष्ट्वा विस्मयं प्राप्ताः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 পিতৰো দ্ৱাৰমাহতৱান্ এতস্মিন্নন্তৰে দ্ৱাৰং মোচযিৎৱা পিতৰং দৃষ্ট্ৱা ৱিস্মযং প্ৰাপ্তাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 পিতরো দ্ৱারমাহতৱান্ এতস্মিন্নন্তরে দ্ৱারং মোচযিৎৱা পিতরং দৃষ্ট্ৱা ৱিস্মযং প্রাপ্তাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ပိတရော ဒွါရမာဟတဝါန် ဧတသ္မိန္နန္တရေ ဒွါရံ မောစယိတွာ ပိတရံ ဒၖၐ္ဋွာ ဝိသ္မယံ ပြာပ္တား၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 પિતરો દ્વારમાહતવાન્ એતસ્મિન્નન્તરે દ્વારં મોચયિત્વા પિતરં દૃષ્ટ્વા વિસ્મયં પ્રાપ્તાઃ|

Ver Capítulo Copiar




प्रेरिता 12:17
28 Referencias Cruzadas  

tai ryadA yUyamEkapurE tAPiSyadhvE, tadA yUyamanyapuraM palAyadhvaM yuSmAnahaM tathyaM vacmi yAvanmanujasutO naiti tAvad isrAyEldEzIyasarvvanagarabhramaNaM samApayituM na zakSyatha|


kimayaM mariyamaH putrastajnjA nO? kimayaM yAkUb-yOsi-yihudA-zimOnAM bhrAtA nO? asya bhaginyaH kimihAsmAbhiH saha nO? itthaM tE tadarthE pratyUhaM gatAH|


sa bahirAgatO yadA kimapi vAkyaM vaktumazaktaH sagkEtaM kRtvA niHzabdastasyau tadA madhyEmandiraM kasyacid darzanaM tEna prAptam iti sarvvE bubudhirE|


puna ryarddan adyAstaTE yatra purvvaM yOhan amajjayat tatrAgatya nyavasat|


ataEva yihUdIyAnAM madhyE yIzuH saprakAzaM gamanAgamanE akRtvA tasmAd gatvA prAntarasya samIpasthAyipradEzasyEphrAyim nAmni nagarE ziSyaiH sAkaM kAlaM yApayituM prArEbhE|


zimOnpitarastaM sagkEtEnAvadat, ayaM kamuddizya kathAmEtAm kathayatIti pRccha|


tataH paraM yihUdIyalOkAstaM hantuM samaihanta tasmAd yIzu ryihUdApradEzE paryyaTituM nEcchan gAlIl pradEzE paryyaTituM prArabhata|


tadA tE pASANAn uttOlya tamAhantum udayacchan kintu yIzu rguptO mantirAd bahirgatya tESAM madhyEna prasthitavAn|


tasmin samayE tatra sthAnE sAkalyEna viMzatyadhikazataM ziSyA Asan| tataH pitarastESAM madhyE tiSThan uktavAn


tadA tE kathitavantastarhi tasya dUtO bhavEt|


tataH pitarO niHzabdaM sthAtuM tAn prati hastEna sagkEtaM kRtvA paramEzvarO yEna prakArENa taM kArAyA uddhRtyAnItavAn tasya vRttAntaM tAnajnjApayat, yUyaM gatvA yAkubaM bhrAtRgaNanjca vArttAmEtAM vadatEtyuktA sthAnAntaraM prasthitavAn|


ataH paula uttiSThan hastEna sagkEtaM kurvvan kathitavAn hE isrAyElIyamanuSyA IzvaraparAyaNAH sarvvE lOkA yUyam avadhaddhaM|


tayOH kathAyAM samAptAyAM satyAM yAkUb kathayitum ArabdhavAn


tatastau kArAyA nirgatya ludiyAyA gRhaM gatavantau tatra bhrAtRgaNaM sAkSAtkRtya tAn sAntvayitvA tasmAt sthAnAt prasthitau|


tataH paraM janatAmadhyAd yihUdIyairbahiSkRtaH sikandarO hastEna sagkEtaM kRtvA lOkEbhya uttaraM dAtumudyatavAn,


parasmin divasE paulE'smAbhiH saha yAkUbO gRhaM praviSTE lOkaprAcInAH sarvvE tatra pariSadi saMsthitAH|


tEnAnujnjAtaH paulaH sOpAnOpari tiSThan hastEnEggitaM kRtavAn, tasmAt sarvvE susthirA abhavan| tadA paula ibrIyabhASayA kathayitum Arabhata,


tasmAt tatratyAH bhrAtarO'smAkam AgamanavArttAM zrutvA AppiyapharaM triSTAvarNInjca yAvad agrEsarAH santOsmAn sAkSAt karttum Agaman; tESAM darzanAt paula IzvaraM dhanyaM vadan AzvAsam AptavAn|


tadanantaraM yAkUbAya tatpazcAt sarvvEbhyaH prEritEbhyO darzanaM dattavAn|


kintu taM prabhO rbhrAtaraM yAkUbanjca vinA prEritAnAM nAnyaM kamapyapazyaM|


yataH sa pUrvvam anyajAtIyaiH sArddham AhAramakarOt tataH paraM yAkUbaH samIpAt katipayajanESvAgatESu sa chinnatvagmanuSyEbhyO bhayEna nivRtya pRthag abhavat|


atO mahyaM dattam anugrahaM pratijnjAya stambhA iva gaNitA yE yAkUb kaiphA yOhan caitE sahAyatAsUcakaM dakSiNahastagrahaMNa vidhAya mAM barNabbAnjca jagaduH, yuvAM bhinnajAtIyAnAM sannidhiM gacchataM vayaM chinnatvacA sannidhiM gacchAmaH,


Izvarasya prabhO ryIzukhrISTasya ca dAsO yAkUb vikIrNIbhUtAn dvAdazaM vaMzAn prati namaskRtya patraM likhati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos