Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 12:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tadA sa cEtanAM prApya kathitavAn nijadUtaM prahitya paramEzvarO hErOdO hastAd yihUdIyalOkAnAM sarvvAzAyAzca mAM samuddhRtavAn ityahaM nizcayaM jnjAtavAn|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 तदा स चेतनां प्राप्य कथितवान् निजदूतं प्रहित्य परमेश्वरो हेरोदो हस्ताद् यिहूदीयलोकानां सर्व्वाशायाश्च मां समुद्धृतवान् इत्यहं निश्चयं ज्ञातवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তদা স চেতনাং প্ৰাপ্য কথিতৱান্ নিজদূতং প্ৰহিত্য পৰমেশ্ৱৰো হেৰোদো হস্তাদ্ যিহূদীযলোকানাং সৰ্ৱ্ৱাশাযাশ্চ মাং সমুদ্ধৃতৱান্ ইত্যহং নিশ্চযং জ্ঞাতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তদা স চেতনাং প্রাপ্য কথিতৱান্ নিজদূতং প্রহিত্য পরমেশ্ৱরো হেরোদো হস্তাদ্ যিহূদীযলোকানাং সর্ৱ্ৱাশাযাশ্চ মাং সমুদ্ধৃতৱান্ ইত্যহং নিশ্চযং জ্ঞাতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တဒါ သ စေတနာံ ပြာပျ ကထိတဝါန် နိဇဒူတံ ပြဟိတျ ပရမေၑွရော ဟေရောဒေါ ဟသ္တာဒ် ယိဟူဒီယလောကာနာံ သရွွာၑာယာၑ္စ မာံ သမုဒ္ဓၖတဝါန် ဣတျဟံ နိၑ္စယံ ဇ္ဉာတဝါန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 તદા સ ચેતનાં પ્રાપ્ય કથિતવાન્ નિજદૂતં પ્રહિત્ય પરમેશ્વરો હેરોદો હસ્તાદ્ યિહૂદીયલોકાનાં સર્વ્વાશાયાશ્ચ માં સમુદ્ધૃતવાન્ ઇત્યહં નિશ્ચયં જ્ઞાતવાન્|

Ver Capítulo Copiar




प्रेरिता 12:11
27 Referencias Cruzadas  

zESE sa manasi cEtanAM prApya kathayAmAsa, hA mama pituH samIpE kati kati vEtanabhujO dAsA yathESTaM tatOdhikanjca bhakSyaM prApnuvanti kintvahaM kSudhA mumUrSuH|


Etasmin samayE paramEzvarasya dUtE samupasthitE kArA dIptimatI jAtA; tataH sa dUtaH pitarasya kukSAvAvAtaM kRtvA taM jAgarayitvA bhASitavAn tUrNamuttiSTha; tatastasya hastasthazRgkhaladvayaM galat patitaM|


kintu vatsaradvayAt paraM parkiyaphISTa phAlikSasya padaM prAptE sati phIlikSO yihUdIyAn santuSTAn cikIrSan paulaM baddhaM saMsthApya gatavAn|


kintu phISTO yihUdIyAn santuSTAn karttum abhilaSan paulam abhASata tvaM kiM yirUzAlamaM gatvAsmin abhiyOgE mama sAkSAd vicAritO bhaviSyasi?


kintu rAtrau paramEzvarasya dUtaH kArAyA dvAraM mOcayitvA tAn bahirAnIyAkathayat,


yE paritrANasyAdhikAriNO bhaviSyanti tESAM paricaryyArthaM prESyamANAH sEvanakAriNa AtmAnaH kiM tE sarvvE dUtA nahi?


prabhu rbhaktAn parIkSAd uddharttuM vicAradinanjca yAvad daNPyAmAnAn adhArmmikAn rOddhuM pArayati,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos