Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 11:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tatOhaM pratyavadaM, hE prabhO nEtthaM bhavatu, yataH kinjcana niSiddham azuci dravyaM vA mama mukhamadhyaM kadApi na prAvizat|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 ततोहं प्रत्यवदं, हे प्रभो नेत्थं भवतु, यतः किञ्चन निषिद्धम् अशुचि द्रव्यं वा मम मुखमध्यं कदापि न प्राविशत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ততোহং প্ৰত্যৱদং, হে প্ৰভো নেত্থং ভৱতু, যতঃ কিঞ্চন নিষিদ্ধম্ অশুচি দ্ৰৱ্যং ৱা মম মুখমধ্যং কদাপি ন প্ৰাৱিশৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ততোহং প্রত্যৱদং, হে প্রভো নেত্থং ভৱতু, যতঃ কিঞ্চন নিষিদ্ধম্ অশুচি দ্রৱ্যং ৱা মম মুখমধ্যং কদাপি ন প্রাৱিশৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တတောဟံ ပြတျဝဒံ, ဟေ ပြဘော နေတ္ထံ ဘဝတု, ယတး ကိဉ္စန နိၐိဒ္ဓမ် အၑုစိ ဒြဝျံ ဝါ မမ မုခမဓျံ ကဒါပိ န ပြာဝိၑတ်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 તતોહં પ્રત્યવદં, હે પ્રભો નેત્થં ભવતુ, યતઃ કિઞ્ચન નિષિદ્ધમ્ અશુચિ દ્રવ્યં વા મમ મુખમધ્યં કદાપિ ન પ્રાવિશત્|

Ver Capítulo Copiar




प्रेरिता 11:8
9 Referencias Cruzadas  

tE tasya kiyataH ziSyAn azucikarairarthAda aprakSAlitahastai rbhunjjatO dRSTvA tAnadUSayan|


hE pitara tvamutthAya gatvA bhuMkSva mAM sambOdhya kathayantaM zabdamEkaM zrutavAMzca|


aparam IzvarO yat zuci kRtavAn tanniSiddhaM na jAnIhi dvi rmAmpratIdRzI vihAyasIyA vANI jAtA|


kimapi vastu svabhAvatO nAzuci bhavatItyahaM jAnE tathA prabhunA yIzukhrISTEnApi nizcitaM jAnE, kintu yO janO yad dravyam apavitraM jAnItE tasya kRtE tad apavitram AstE|


yatO'vizvAsI bharttA bhAryyayA pavitrIbhUtaH, tadvadavizvAsinI bhAryyA bhartrA pavitrIbhUtA; nOcEd yuSmAkamapatyAnyazucInyabhaviSyan kintvadhunA tAni pavitrANi santi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos