प्रेरिता 11:30 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script30 barNabbAzaulayO rdvArA prAcInalOkAnAM samIpaM tat prESitavantaH| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari30 बर्णब्बाशौलयो र्द्वारा प्राचीनलोकानां समीपं तत् प्रेषितवन्तः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script30 বৰ্ণব্বাশৌলযো ৰ্দ্ৱাৰা প্ৰাচীনলোকানাং সমীপং তৎ প্ৰেষিতৱন্তঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script30 বর্ণব্বাশৌলযো র্দ্ৱারা প্রাচীনলোকানাং সমীপং তৎ প্রেষিতৱন্তঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script30 ဗရ္ဏဗ္ဗာၑော်လယော ရ္ဒွါရာ ပြာစီနလောကာနာံ သမီပံ တတ် ပြေၐိတဝန္တး၊ Ver Capítuloસત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script30 બર્ણબ્બાશૌલયો ર્દ્વારા પ્રાચીનલોકાનાં સમીપં તત્ પ્રેષિતવન્તઃ| Ver Capítulo |
tadA hErOd Izvarasya sammAnaM nAkarOt; tasmAddhEtOH paramEzvarasya dUtO haThAt taM prAharat tEnaiva sa kITaiH kSINaH san prANAn ajahAt| kintvIzvarasya kathA dEzaM vyApya prabalAbhavat| tataH paraM barNabbAzaulau yasya karmmaNO bhAraM prApnutAM tAbhyAM tasmin sampAditE sati mArkanAmnA vikhyAtO yO yOhan taM sagginaM kRtvA yirUzAlamnagarAt pratyAgatau|