Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 11:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 tasmAt ziSyA EkaikazaH svasvazaktyanusAratO yihUdIyadEzanivAsinAM bhratRNAM dinayApanArthaM dhanaM prESayituM nizcitya

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

29 तस्मात् शिष्या एकैकशः स्वस्वशक्त्यनुसारतो यिहूदीयदेशनिवासिनां भ्रतृणां दिनयापनार्थं धनं प्रेषयितुं निश्चित्य

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 তস্মাৎ শিষ্যা একৈকশঃ স্ৱস্ৱশক্ত্যনুসাৰতো যিহূদীযদেশনিৱাসিনাং ভ্ৰতৃণাং দিনযাপনাৰ্থং ধনং প্ৰেষযিতুং নিশ্চিত্য

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 তস্মাৎ শিষ্যা একৈকশঃ স্ৱস্ৱশক্ত্যনুসারতো যিহূদীযদেশনিৱাসিনাং ভ্রতৃণাং দিনযাপনার্থং ধনং প্রেষযিতুং নিশ্চিত্য

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 တသ္မာတ် ၑိၐျာ ဧကဲကၑး သွသွၑက္တျနုသာရတော ယိဟူဒီယဒေၑနိဝါသိနာံ ဘြတၖဏာံ ဒိနယာပနာရ္ထံ ဓနံ ပြေၐယိတုံ နိၑ္စိတျ

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 તસ્માત્ શિષ્યા એકૈકશઃ સ્વસ્વશક્ત્યનુસારતો યિહૂદીયદેશનિવાસિનાં ભ્રતૃણાં દિનયાપનાર્થં ધનં પ્રેષયિતું નિશ્ચિત્ય

Ver Capítulo Copiar




प्रेरिता 11:29
27 Referencias Cruzadas  

yazca dAsO dvE pOTalikE alabhata, sOpi tA mudrA dviguNIcakAra|


tasmai vivAhAya yIzustasya ziSyAzca nimantritA Asan|


tasmin samayE tatra sthAnE sAkalyEna viMzatyadhikazataM ziSyA Asan| tataH pitarastESAM madhyE tiSThan uktavAn


itthaM bhinnadEzIyalOkA apIzvarasya vAkyam agRhlan imAM vArttAM yihUdIyadEzasthaprEritA bhrAtRgaNazca zrutavantaH|


tatastau maNPalIsthalOkaiH sabhAM kRtvA saMvatsaramEkaM yAvad bahulOkAn upAdizatAM; tasmin AntiyakhiyAnagarE ziSyAH prathamaM khrISTIyanAmnA vikhyAtA abhavan|


tataH ziSyagaNa AnandEna pavitrENAtmanA ca paripUrNObhavat|


kintu ziSyagaNE tasya caturdizi tiSThati sati sa svayam utthAya punarapi nagaramadhyaM prAvizat tatparE'hani barNabbAsahitO darbbInagaraM gatavAn|


bahuduHkhAni bhuktvApIzvararAjyaM pravESTavyam iti kAraNAd dharmmamArgE sthAtuM vinayaM kRtvA ziSyagaNasya manaHsthairyyam akurutAM|


bahuSu vatsarESu gatESu svadEzIyalOkAnAM nimittaM dAnIyadravyANi naivEdyAni ca samAdAya punarAgamanaM kRtavAn|


tESAM madhyE kasyApi dravyanyUnatA nAbhavad yatastESAM gRhabhUmyAdyA yAH sampattaya Asan tA vikrIya


tasmin samayE ziSyANAM bAhulyAt prAtyahikadAnasya vizrANanai rbhinnadEzIyAnAM vidhavAstrIgaNa upEkSitE sati ibrIyalOkaiH sahAnyadEzIyAnAM vivAda upAtiSThat|


tataH paraM zaulaH ziSyaiH saha katipayadivasAn tasmin dammESakanagarE sthitvA'vilambaM


tasmAt ziSyAstaM nItvA rAtrau piTakE nidhAya prAcIrENAvArOhayan|


aparaM tat kutsitaM nAcarati, AtmacESTAM na kurutE sahasA na krudhyati parAniSTaM na cintayati,


kEvalaM daridrA yuvAbhyAM smaraNIyA iti| atastadEva karttum ahaM yatE sma|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos