Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 11:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 stiphAnaM prati upadravE ghaTitE yE vikIrNA abhavan tai phainIkIkuprAntiyakhiyAsu bhramitvA kEvalayihUdIyalOkAn vinA kasyApyanyasya samIpa Izvarasya kathAM na prAcArayan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

19 स्तिफानं प्रति उपद्रवे घटिते ये विकीर्णा अभवन् तै फैनीकीकुप्रान्तियखियासु भ्रमित्वा केवलयिहूदीयलोकान् विना कस्याप्यन्यस्य समीप ईश्वरस्य कथां न प्राचारयन्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 স্তিফানং প্ৰতি উপদ্ৰৱে ঘটিতে যে ৱিকীৰ্ণা অভৱন্ তৈ ফৈনীকীকুপ্ৰান্তিযখিযাসু ভ্ৰমিৎৱা কেৱলযিহূদীযলোকান্ ৱিনা কস্যাপ্যন্যস্য সমীপ ঈশ্ৱৰস্য কথাং ন প্ৰাচাৰযন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 স্তিফানং প্রতি উপদ্রৱে ঘটিতে যে ৱিকীর্ণা অভৱন্ তৈ ফৈনীকীকুপ্রান্তিযখিযাসু ভ্রমিৎৱা কেৱলযিহূদীযলোকান্ ৱিনা কস্যাপ্যন্যস্য সমীপ ঈশ্ৱরস্য কথাং ন প্রাচারযন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 သ္တိဖာနံ ပြတိ ဥပဒြဝေ ဃဋိတေ ယေ ဝိကီရ္ဏာ အဘဝန် တဲ ဖဲနီကီကုပြာန္တိယခိယာသု ဘြမိတွာ ကေဝလယိဟူဒီယလောကာန် ဝိနာ ကသျာပျနျသျ သမီပ ဤၑွရသျ ကထာံ န ပြာစာရယန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 સ્તિફાનં પ્રતિ ઉપદ્રવે ઘટિતે યે વિકીર્ણા અભવન્ તૈ ફૈનીકીકુપ્રાન્તિયખિયાસુ ભ્રમિત્વા કેવલયિહૂદીયલોકાન્ વિના કસ્યાપ્યન્યસ્ય સમીપ ઈશ્વરસ્ય કથાં ન પ્રાચારયન્|

Ver Capítulo Copiar




प्रेरिता 11:19
22 Referencias Cruzadas  

isrAyElgOtrasya hAritA yE yE mESAstESAmEva samIpaM yAta|


tadA yihUdIyAH parasparaM vakttumArEbhirE asyOddEzaM na prApsyAma EtAdRzaM kiM sthAnaM yAsyati? bhinnadEzE vikIrNAnAM yihUdIyAnAM sannidhim ESa gatvA tAn upadEkSyati kiM?


aparaM tESAM kuprIyAH kurInIyAzca kiyantO janA AntiyakhiyAnagaraM gatvA yUnAnIyalOkAnAM samIpEpi prabhOryIzOH kathAM prAcArayan|


iti vArttAyAM yirUzAlamasthamaNPalIyalOkAnAM karNagOcarIbhUtAyAm AntiyakhiyAnagaraM gantu tE barNabbAM prairayan|


aparanjca barNabbAH, zimOn yaM nigraM vadanti, kurInIyalUkiyO hErOdA rAjnjA saha kRtavidyAाbhyAsO minahEm, zaulazcaitE yE kiyantO janA bhaviSyadvAdina upadESTArazcAntiyakhiyAnagarasthamaNPalyAm Asan,


tataH paraM tau pavitrENAtmanA prEritau santau silUkiyAnagaram upasthAya samudrapathEna kuprOpadvIpam agacchatAM|


tataH pauैlabarNabbAvakSObhau kathitavantau prathamaM yuSmAkaM sannidhAvIzvarIyakathAyAH pracAraNam ucitamAsIt kintuM tadagrAhyatvakaraNEna yUyaM svAn anantAyuSO'yOgyAn darzayatha, EtatkAraNAd vayam anyadEzIyalOkAnAM samIpaM gacchAmaH|


tasmAt samudrapathEna gatvA tAbhyAM yat karmma sampannaM tatkarmma sAdhayituM yannagarE dayAlOrIzvarasya hastE samarpitau jAtau tad AntiyakhiyAnagaraM gatavantA|


tataH paraM prEritagaNO lOkaprAcInagaNaH sarvvA maNPalI ca svESAM madhyE barzabbA nAmnA vikhyAtO manOnItau kRtvA paulabarNabbAbhyAM sArddham AntiyakhiyAnagaraM prati prESaNam ucitaM buddhvA tAbhyAM patraM praiSayan|


tE maNPalyA prEritAH santaH phaiNIkIzOmirOndEzAbhyAM gatvA bhinnadEzIyAnAM manaHparivarttanasya vArttayA bhrAtRNAM paramAhlAdam ajanayan|


tEे visRSTAH santa AntiyakhiyAnagara upasthAya lOkanivahaM saMgRhya patram adadan|


aparaM paulabarNabbau bahavaH ziSyAzca lOkAn upadizya prabhOH susaMvAdaM pracArayanta AntiyakhiyAyAM kAlaM yApitavantaH|


itthaM tayOratizayavirOdhasyOpasthitatvAt tau parasparaM pRthagabhavatAM tatO barNabbA mArkaM gRhItvA pOtEna kuprOpadvIpaM gatavAn;


tataH kaisariyAm upasthitaH san nagaraM gatvA samAjaM namaskRtya tasmAd AntiyakhiyAnagaraM prasthitavAn|


tataH kaisariyAnagaranivAsinaH katipayAH ziSyA asmAbhiH sArddham itvA kRprIyEna mnAsannAmnA yEna prAcInaziSyEna sArddham asmAbhi rvastavyaM tasya samIpam asmAn nItavantaH|


tatra phainIkiyAdEzagAminam pOtamEkaM prApya tamAruhya gatavantaH|


ata IzvarO nijaputraM yIzum utthApya yuSmAkaM sarvvESAM svasvapApAt parAvarttya yuSmabhyam AziSaM dAtuM prathamatastaM yuSmAkaM nikaTaM prESitavAn|


vizESataH kuprOpadvIpIyO yOsinAmakO lEvivaMzajAta EkO janO bhUmyadhikArI, yaM prEritA barNabbA arthAt sAntvanAdAyaka ityuktvA samAhUyan,


EtasyAM kathAyAM sarvvE lOkAH santuSTAH santaH svESAM madhyAt stiphAnaH philipaH prakharO nikAnOr tIman parmmiNA yihUdimatagrAhI-AntiyakhiyAnagarIyO nikalA EtAn paramabhaktAn pavitrENAtmanA paripUrNAn sapta janAn


aparam AntiyakhiyAnagaraM pitara AgatE'haM tasya dOSitvAt samakSaM tam abhartsayaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos