Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 11:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 kathAmEtAM zruvA tE kSAntA Izvarasya guNAn anukIrttya kathitavantaH, tarhi paramAyuHprAptinimittam IzvarOnyadEzIyalOkEbhyOpi manaHparivarttanarUpaM dAnam adAt|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

18 कथामेतां श्रुवा ते क्षान्ता ईश्वरस्य गुणान् अनुकीर्त्त्य कथितवन्तः, तर्हि परमायुःप्राप्तिनिमित्तम् ईश्वरोन्यदेशीयलोकेभ्योपि मनःपरिवर्त्तनरूपं दानम् अदात्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 কথামেতাং শ্ৰুৱা তে ক্ষান্তা ঈশ্ৱৰস্য গুণান্ অনুকীৰ্ত্ত্য কথিতৱন্তঃ, তৰ্হি পৰমাযুঃপ্ৰাপ্তিনিমিত্তম্ ঈশ্ৱৰোন্যদেশীযলোকেভ্যোপি মনঃপৰিৱৰ্ত্তনৰূপং দানম্ অদাৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 কথামেতাং শ্রুৱা তে ক্ষান্তা ঈশ্ৱরস্য গুণান্ অনুকীর্ত্ত্য কথিতৱন্তঃ, তর্হি পরমাযুঃপ্রাপ্তিনিমিত্তম্ ঈশ্ৱরোন্যদেশীযলোকেভ্যোপি মনঃপরিৱর্ত্তনরূপং দানম্ অদাৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ကထာမေတာံ ၑြုဝါ တေ က္ၐာန္တာ ဤၑွရသျ ဂုဏာန် အနုကီရ္တ္တျ ကထိတဝန္တး, တရှိ ပရမာယုးပြာပ္တိနိမိတ္တမ် ဤၑွရောနျဒေၑီယလောကေဘျောပိ မနးပရိဝရ္တ္တနရူပံ ဒါနမ် အဒါတ်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 કથામેતાં શ્રુવા તે ક્ષાન્તા ઈશ્વરસ્ય ગુણાન્ અનુકીર્ત્ત્ય કથિતવન્તઃ, તર્હિ પરમાયુઃપ્રાપ્તિનિમિત્તમ્ ઈશ્વરોન્યદેશીયલોકેભ્યોપિ મનઃપરિવર્ત્તનરૂપં દાનમ્ અદાત્|

Ver Capítulo Copiar




प्रेरिता 11:18
33 Referencias Cruzadas  

mAnavA itthaM vilOkya vismayaM mEnirE, IzvarENa mAnavAya sAmarthyam IdRzaM dattaM iti kAraNAt taM dhanyaM babhASirE ca|


itthaM bhinnadEzIyalOkA apIzvarasya vAkyam agRhlan imAM vArttAM yihUdIyadEzasthaprEritA bhrAtRgaNazca zrutavantaH|


tatrOpasthAya tannagarasthamaNPalIM saMgRhya svAbhyAma IzvarO yadyat karmmakarOt tathA yEna prakArENa bhinnadEzIyalOkAn prati vizvAsarUpadvAram amOcayad EtAn sarvvavRttAntAn tAn jnjApitavantau|


tE maNPalyA prEritAH santaH phaiNIkIzOmirOndEzAbhyAM gatvA bhinnadEzIyAnAM manaHparivarttanasya vArttayA bhrAtRNAM paramAhlAdam ajanayan|


yihUdIyAnAm anyadEzIyalOkAnAnjca samIpa EtAdRzaM sAkSyaM dadAmi|


iti zrutvA tE prabhuM dhanyaM prOcya vAkyamidam abhASanta, hE bhrAta ryihUdIyAnAM madhyE bahusahasrANi lOkA vizvAsina AsatE kintu tE sarvvE vyavasthAmatAcAriNa Etat pratyakSaM pazyasi|


ataH svESAM pApamOcanArthaM khEdaM kRtvA manAMsi parivarttayadhvaM, tasmAd IzvarAt sAntvanAprAptEH samaya upasthAsyati;


ata IzvarO nijaputraM yIzum utthApya yuSmAkaM sarvvESAM svasvapApAt parAvarttya yuSmabhyam AziSaM dAtuM prathamatastaM yuSmAkaM nikaTaM prESitavAn|


isrAyElvaMzAnAM manaHparivarttanaM pApakSamAnjca karttuM rAjAnaM paritrAtAranjca kRtvA svadakSiNapArzvE tasyAnnatim akarOt|


tarhi vayaM kiM vakSyAmaH? itaradEzIyA lOkA api puNyArtham ayatamAnA vizvAsEna puNyam alabhanta;


vayanjca sarvvE'nAcchAditEnAsyEna prabhOstEjasaH pratibimbaM gRhlanta AtmasvarUpENa prabhunA rUpAntarIkRtA varddhamAnatEjOyuktAM tAmEva pratimUrttiM prApnumaH|


sa IzvarIyaH zOkaH paritrANajanakaM niranutApaM manaHparivarttanaM sAdhayati kintu sAMsArikaH zOkO mRtyuM sAdhayati|


tasmAt tE mAmadhIzvaraM dhanyamavadan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos