Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 11:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 sOsmAkaM nikaTE kathAmEtAm akathayat EkadA dUta EkaH pratyakSIbhUya mama gRhamadhyE tiSTan mAmityAjnjApitavAn, yAphOnagaraM prati lOkAn prahitya pitaranAmnA vikhyAtaM zimOnam AhUyaya;

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

13 सोस्माकं निकटे कथामेताम् अकथयत् एकदा दूत एकः प्रत्यक्षीभूय मम गृहमध्ये तिष्टन् मामित्याज्ञापितवान्, याफोनगरं प्रति लोकान् प्रहित्य पितरनाम्ना विख्यातं शिमोनम् आहूयय;

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 সোস্মাকং নিকটে কথামেতাম্ অকথযৎ একদা দূত একঃ প্ৰত্যক্ষীভূয মম গৃহমধ্যে তিষ্টন্ মামিত্যাজ্ঞাপিতৱান্, যাফোনগৰং প্ৰতি লোকান্ প্ৰহিত্য পিতৰনাম্না ৱিখ্যাতং শিমোনম্ আহূযয;

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 সোস্মাকং নিকটে কথামেতাম্ অকথযৎ একদা দূত একঃ প্রত্যক্ষীভূয মম গৃহমধ্যে তিষ্টন্ মামিত্যাজ্ঞাপিতৱান্, যাফোনগরং প্রতি লোকান্ প্রহিত্য পিতরনাম্না ৱিখ্যাতং শিমোনম্ আহূযয;

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 သောသ္မာကံ နိကဋေ ကထာမေတာမ် အကထယတ် ဧကဒါ ဒူတ ဧကး ပြတျက္ၐီဘူယ မမ ဂၖဟမဓျေ တိၐ္ဋန် မာမိတျာဇ္ဉာပိတဝါန်, ယာဖောနဂရံ ပြတိ လောကာန် ပြဟိတျ ပိတရနာမ္နာ ဝိချာတံ ၑိမောနမ် အာဟူယယ;

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 સોસ્માકં નિકટે કથામેતામ્ અકથયત્ એકદા દૂત એકઃ પ્રત્યક્ષીભૂય મમ ગૃહમધ્યે તિષ્ટન્ મામિત્યાજ્ઞાપિતવાન્, યાફોનગરં પ્રતિ લોકાન્ પ્રહિત્ય પિતરનામ્ના વિખ્યાતં શિમોનમ્ આહૂયય;

Ver Capítulo Copiar




प्रेरिता 11:13
11 Referencias Cruzadas  

tatastE pratyavadan karNIliyanAmA zuddhasattva IzvaraparAyaNO yihUdIyadEzasthAnAM sarvvESAM sannidhau sukhyAtyApanna EkaH sEnApati rnijagRhaM tvAmAhUya nEtuM tvattaH kathA zrOtunjca pavitradUtEna samAdiSTaH|


tadA niHsandEhaM taiH sArddhaM yAtum AtmA mAmAdiSTavAn; tataH paraM mayA sahaitESu SaPbhrAtRSu gatESu vayaM tasya manujasya gRhaM prAvizAma|


tatastava tvadIyaparivArANAnjca yEna paritrANaM bhaviSyati tat sa upadEkSyati|


tadA sa cEtanAM prApya kathitavAn nijadUtaM prahitya paramEzvarO hErOdO hastAd yihUdIyalOkAnAM sarvvAzAyAzca mAM samuddhRtavAn ityahaM nizcayaM jnjAtavAn|


aparanjca bhikSAdAnAdiSu nAnakriyAsu nityaM pravRttA yA yAphOnagaranivAsinI TAbithAnAmA ziSyA yAM darkkAM arthAd hariNImayuktvA Ahvayan sA nArI


lOdnagaraM yAphOnagarasya samIpasthaM tasmAttatra pitara AstE, iti vArttAM zrutvA tUrNaM tasyAgamanArthaM tasmin vinayamuktvA ziSyagaNO dvau manujau prESitavAn|


ESA kathA samastayAphOnagaraM vyAptA tasmAd anEkE lOkAH prabhau vyazvasan|


aparanjca pitarastadyAphOnagarIyasya kasyacit zimOnnAmnazcarmmakArasya gRhE bahudinAni nyavasat|


yE paritrANasyAdhikAriNO bhaviSyanti tESAM paricaryyArthaM prESyamANAH sEvanakAriNa AtmAnaH kiM tE sarvvE dUtA nahi?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos