Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 10:42 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 jIvitamRtObhayalOkAnAM vicAraM karttum IzvarO yaM niyuktavAn sa Eva sa janaH, imAM kathAM pracArayituM tasmin pramANaM dAtunjca sO'smAn AjnjApayat|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

42 जीवितमृतोभयलोकानां विचारं कर्त्तुम् ईश्वरो यं नियुक्तवान् स एव स जनः, इमां कथां प्रचारयितुं तस्मिन् प्रमाणं दातुञ्च सोऽस्मान् आज्ञापयत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 জীৱিতমৃতোভযলোকানাং ৱিচাৰং কৰ্ত্তুম্ ঈশ্ৱৰো যং নিযুক্তৱান্ স এৱ স জনঃ, ইমাং কথাং প্ৰচাৰযিতুং তস্মিন্ প্ৰমাণং দাতুঞ্চ সোঽস্মান্ আজ্ঞাপযৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 জীৱিতমৃতোভযলোকানাং ৱিচারং কর্ত্তুম্ ঈশ্ৱরো যং নিযুক্তৱান্ স এৱ স জনঃ, ইমাং কথাং প্রচারযিতুং তস্মিন্ প্রমাণং দাতুঞ্চ সোঽস্মান্ আজ্ঞাপযৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 ဇီဝိတမၖတောဘယလောကာနာံ ဝိစာရံ ကရ္တ္တုမ် ဤၑွရော ယံ နိယုက္တဝါန် သ ဧဝ သ ဇနး, ဣမာံ ကထာံ ပြစာရယိတုံ တသ္မိန် ပြမာဏံ ဒါတုဉ္စ သော'သ္မာန် အာဇ္ဉာပယတ်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

42 જીવિતમૃતોભયલોકાનાં વિચારં કર્ત્તુમ્ ઈશ્વરો યં નિયુક્તવાન્ સ એવ સ જનઃ, ઇમાં કથાં પ્રચારયિતું તસ્મિન્ પ્રમાણં દાતુઞ્ચ સોઽસ્માન્ આજ્ઞાપયત્|

Ver Capítulo Copiar




प्रेरिता 10:42
24 Referencias Cruzadas  

tE yathaitad yAtanAsthAnaM nAyAsyanti tathA mantraNAM dAtuM tESAM samIpam iliyAsaraM prEraya|


yathA nirUpitamAstE tadanusArENA manuSyapuुtrasya gati rbhaviSyati kintu yastaM parakarESu samarpayiSyati tasya santApO bhaviSyati|


sa svanidhanaduHkhabhOgAt param anEkapratyayakSapramANauH svaM sajIvaM darzayitvA


kintu yuSmAsu pavitrasyAtmana AvirbhAvE sati yUyaM zaktiM prApya yirUzAlami samastayihUdAzOmirONadEzayOH pRthivyAH sImAM yAvad yAvantO dEzAstESu yarvvESu ca mayi sAkSyaM dAsyatha|


yataH svaniyuktEna puruSENa yadA sa pRthivIsthAnAM sarvvalOkAnAM vicAraM kariSyati taddinaM nyarUpayat; tasya zmazAnOtthApanEna tasmin sarvvEbhyaH pramANaM prAdAt|


paulEna nyAyasya parimitabhOgasya caramavicArasya ca kathAyAM kathitAyAM satyAM phIlikSaH kampamAnaH san vyAharad idAnIM yAhi, aham avakAzaM prApya tvAm AhUsyAmi|


yUyaM gatvA mandirE daNPAyamAnAH santO lOkAn pratImAM jIvanadAyikAM sarvvAM kathAM pracArayata|


yasmin dinE mayA prakAzitasya susaMvAdasyAnusArAd IzvarO yIzukhrISTEna mAnuSANAm antaHkaraNAnAM gUPhAbhiprAyAn dhRtvA vicArayiSyati tasmin vicAradinE tat prakAziSyatE|


yasmAt zarIrAvasthAyAm EkaikEna kRtAnAM karmmaNAM zubhAzubhaphalaprAptayE sarvvaismAbhiH khrISTasya vicArAsanasammukha upasthAtavyaM|


Izvarasya gOcarE yazca yIzuH khrISTaH svIyAgamanakAlE svarAjatvEna jIvatAM mRtAnAnjca lOkAnAM vicAraM kariSyati tasya gOcarE 'haM tvAm idaM dRPham AjnjApayAmi|


zESaM puNyamukuTaM madarthaM rakSitaM vidyatE tacca tasmin mahAdinE yathArthavicArakENa prabhunA mahyaM dAyiSyatE kEvalaM mahyam iti nahi kintu yAvantO lOkAstasyAgamanam AkAgkSantE tEbhyaH sarvvEbhyO 'pi dAyiSyatE|


kintu yO jIvatAM mRtAnAnjca vicAraM karttum udyatO'sti tasmai tairuttaraM dAyiSyatE|


pazyata sa mEghairAgacchati tEnaikaikasya cakSustaM drakSyati yE ca taM viddhavantastE 'pi taM vilOkiSyantE tasya kRtE pRthivIsthAH sarvvE vaMzA vilapiSyanti| satyam AmEn|


pazyAhaM tUrNam AgacchAmi, Ekaikasmai svakriyAnuyAyiphaladAnArthaM maddAtavyaphalaM mama samavartti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos