Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 10:33 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 iti kAraNAt tatkSaNAt tava nikaTE lOkAn prESitavAn, tvamAgatavAn iti bhadraM kRtavAn| IzvarO yAnyAkhyAnAni kathayitum Adizat tAni zrOtuM vayaM sarvvE sAmpratam Izvarasya sAkSAd upasthitAH smaH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

33 इति कारणात् तत्क्षणात् तव निकटे लोकान् प्रेषितवान्, त्वमागतवान् इति भद्रं कृतवान्। ईश्वरो यान्याख्यानानि कथयितुम् आदिशत् तानि श्रोतुं वयं सर्व्वे साम्प्रतम् ईश्वरस्य साक्षाद् उपस्थिताः स्मः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 ইতি কাৰণাৎ তৎক্ষণাৎ তৱ নিকটে লোকান্ প্ৰেষিতৱান্, ৎৱমাগতৱান্ ইতি ভদ্ৰং কৃতৱান্| ঈশ্ৱৰো যান্যাখ্যানানি কথযিতুম্ আদিশৎ তানি শ্ৰোতুং ৱযং সৰ্ৱ্ৱে সাম্প্ৰতম্ ঈশ্ৱৰস্য সাক্ষাদ্ উপস্থিতাঃ স্মঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 ইতি কারণাৎ তৎক্ষণাৎ তৱ নিকটে লোকান্ প্রেষিতৱান্, ৎৱমাগতৱান্ ইতি ভদ্রং কৃতৱান্| ঈশ্ৱরো যান্যাখ্যানানি কথযিতুম্ আদিশৎ তানি শ্রোতুং ৱযং সর্ৱ্ৱে সাম্প্রতম্ ঈশ্ৱরস্য সাক্ষাদ্ উপস্থিতাঃ স্মঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ဣတိ ကာရဏာတ် တတ္က္ၐဏာတ် တဝ နိကဋေ လောကာန် ပြေၐိတဝါန်, တွမာဂတဝါန် ဣတိ ဘဒြံ ကၖတဝါန်၊ ဤၑွရော ယာနျာချာနာနိ ကထယိတုမ် အာဒိၑတ် တာနိ ၑြောတုံ ဝယံ သရွွေ သာမ္ပြတမ် ဤၑွရသျ သာက္ၐာဒ် ဥပသ္ထိတား သ္မး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

33 ઇતિ કારણાત્ તત્ક્ષણાત્ તવ નિકટે લોકાન્ પ્રેષિતવાન્, ત્વમાગતવાન્ ઇતિ ભદ્રં કૃતવાન્| ઈશ્વરો યાન્યાખ્યાનાનિ કથયિતુમ્ આદિશત્ તાનિ શ્રોતું વયં સર્વ્વે સામ્પ્રતમ્ ઈશ્વરસ્ય સાક્ષાદ્ ઉપસ્થિતાઃ સ્મઃ|

Ver Capítulo Copiar




प्रेरिता 10:33
20 Referencias Cruzadas  

yaH kazcid Etasya kSudrabAlakasya samamAtmAnaM namrIkarOti, saEva svargarAjayE zrESThaH|


kintu agrIyA anEkE janAH pazcAt, pazcAtIyAzcAnEkE lOkA agrE bhaviSyanti|


yuSmAnahaM yathArthaM vacmi, yaH kazcit zizuvad bhUtvA rAjyamIzvarasya na gRhlIyAt sa kadApi tadrAjyaM pravESTuM na zaknOti|


atO yAphOnagaraM prati lOkAn prahitya tatra samudratIrE zimOnnAmnaH kasyaciccarmmakArasya gRhE pravAsakArI pitaranAmnA vikhyAtO yaH zimOn tamAhUाyaya; tataH sa Agatya tvAm upadEkSyati|


tadA pitara imAM kathAM kathayitum ArabdhavAn, IzvarO manuSyANAm apakSapAtI san


ata IzvarAd yat paritrANaM tasya vArttA bhinnadEzIyAnAM samIpaM prESitA taEva tAM grahISyantIti yUyaM jAnIta|


kOpi svaM na vanjcayatAM| yuSmAkaM kazcana cEdihalOkasya jnjAnEna jnjAnavAnahamiti budhyatE tarhi sa yat jnjAnI bhavEt tadarthaM mUPhO bhavatu|


tadAnIM mama parIkSakaM zArIraklEzaM dRSTvA yUyaM mAm avajnjAya RtIyitavantastannahi kintvIzvarasya dUtamiva sAkSAt khrISTa yIzumiva vA mAM gRhItavantaH|


yasmin samayE yUyam asmAkaM mukhAd IzvarENa pratizrutaM vAkyam alabhadhvaM tasmin samayE tat mAnuSANAM vAkyaM na mattvEzvarasya vAkyaM mattvA gRhItavanta iti kAraNAd vayaM nirantaram IzvaraM dhanyaM vadAmaH, yatastad Izvarasya vAkyam iti satyaM vizvAsinAM yuSmAkaM madhyE tasya guNaH prakAzatE ca|


ataEva hE mama priyabhrAtaraH, yuSmAkam EkaikO janaH zravaNE tvaritaH kathanE dhIraH krOdhE'pi dhIrO bhavatu|


atO hEtO ryUyaM sarvvAm azucikriyAM duSTatAbAhulyanjca nikSipya yuSmanmanasAM paritrANE samarthaM rOpitaM vAkyaM namrabhAvEna gRhlIta|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos