Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 1:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 kintu yuSmAsu pavitrasyAtmana AvirbhAvE sati yUyaM zaktiM prApya yirUzAlami samastayihUdAzOmirONadEzayOH pRthivyAH sImAM yAvad yAvantO dEzAstESu yarvvESu ca mayi sAkSyaM dAsyatha|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 किन्तु युष्मासु पवित्रस्यात्मन आविर्भावे सति यूयं शक्तिं प्राप्य यिरूशालमि समस्तयिहूदाशोमिरोणदेशयोः पृथिव्याः सीमां यावद् यावन्तो देशास्तेषु यर्व्वेषु च मयि साक्ष्यं दास्यथ।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 কিন্তু যুষ্মাসু পৱিত্ৰস্যাত্মন আৱিৰ্ভাৱে সতি যূযং শক্তিং প্ৰাপ্য যিৰূশালমি সমস্তযিহূদাশোমিৰোণদেশযোঃ পৃথিৱ্যাঃ সীমাং যাৱদ্ যাৱন্তো দেশাস্তেষু যৰ্ৱ্ৱেষু চ মযি সাক্ষ্যং দাস্যথ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 কিন্তু যুষ্মাসু পৱিত্রস্যাত্মন আৱির্ভাৱে সতি যূযং শক্তিং প্রাপ্য যিরূশালমি সমস্তযিহূদাশোমিরোণদেশযোঃ পৃথিৱ্যাঃ সীমাং যাৱদ্ যাৱন্তো দেশাস্তেষু যর্ৱ্ৱেষু চ মযি সাক্ষ্যং দাস্যথ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ကိန္တု ယုၐ္မာသု ပဝိတြသျာတ္မန အာဝိရ္ဘာဝေ သတိ ယူယံ ၑက္တိံ ပြာပျ ယိရူၑာလမိ သမသ္တယိဟူဒါၑောမိရောဏဒေၑယေား ပၖထိဝျား သီမာံ ယာဝဒ် ယာဝန္တော ဒေၑာသ္တေၐု ယရွွေၐု စ မယိ သာက္ၐျံ ဒါသျထ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 કિન્તુ યુષ્માસુ પવિત્રસ્યાત્મન આવિર્ભાવે સતિ યૂયં શક્તિં પ્રાપ્ય યિરૂશાલમિ સમસ્તયિહૂદાશોમિરોણદેશયોઃ પૃથિવ્યાઃ સીમાં યાવદ્ યાવન્તો દેશાસ્તેષુ યર્વ્વેષુ ચ મયિ સાક્ષ્યં દાસ્યથ|

Ver Capítulo Copiar




प्रेरिता 1:8
34 Referencias Cruzadas  

aparaM sarvvadEzIyalOkAn pratimAkSI bhavituM rAjasya zubhasamAcAraH sarvvajagati pracAriSyatE, EtAdRzi sati yugAnta upasthAsyati|


atO yUyaM prayAya sarvvadEzIyAn ziSyAn kRtvA pituH putrasya pavitrasyAtmanazca nAmnA tAnavagAhayata; ahaM yuSmAn yadyadAdizaM tadapi pAlayituM tAnupAdizata|


atha tAnAcakhyau yUyaM sarvvajagad gatvA sarvvajanAn prati susaMvAdaM pracArayata|


tatO dUtO'kathayat pavitra AtmA tvAmAzrAyiSyati tathA sarvvazrESThasya zaktistavOpari chAyAM kariSyati tatO hEtOstava garbbhAd yaH pavitrabAlakO janiSyatE sa Izvaraputra iti khyAtiM prApsyati|


pazyata sarpAn vRzcikAn ripOH sarvvaparAkramAMzca padatalai rdalayituM yuSmabhyaM zaktiM dadAmi tasmAd yuSmAkaM kApi hAni rna bhaviSyati|


tau sAdhayitvAvadatAM sahAvAbhyAM tiSTha dinE gatE sati rAtrirabhUt; tataH sa tAbhyAM sArddhaM sthAtuM gRhaM yayau|


yUyaM prathamamArabhya mayA sArddhaM tiSThatha tasmAddhEtO ryUyamapi pramANaM dAsyatha|


tAvanti dinAni yE mAnavA asmAbhiH sArddhaM tiSThanti tESAm EkEna janEnAsmAbhiH sArddhaM yIzOrutthAnE sAkSiNA bhavitavyaM|


yOhan jalE majjitAvAn kintvalpadinamadhyE yUyaM pavitra Atmani majjitA bhaviSyatha|


punazca gAlIlapradEzAd yirUzAlamanagaraM tEna sArddhaM yE lOkA Agacchan sa bahudinAni tEbhyO darzanaM dattavAn, atasta idAnIM lOkAn prati tasya sAkSiNaH santi|


ataH paramEzvara EnaM yIzuM zmazAnAd udasthApayat tatra vayaM sarvvE sAkSiNa AsmahE|


yatO yadyad adrAkSIrazrauSIzca sarvvESAM mAnavAnAM samIpE tvaM tESAM sAkSI bhaviSyasi|


pazcAt taM jIvanasyAdhipatim ahata kintvIzvaraH zmazAnAt tam udasthApayata tatra vayaM sAkSiNa AsmahE|


anyacca prEritA mahAzaktiprakAzapUrvvakaM prabhO ryIzOrutthAnE sAkSyam adaduH, tESu sarvvESu mahAnugrahO'bhavacca|


Etasmin vayamapi sAkSiNa AsmahE, tat kEvalaM nahi, Izvara AjnjAgrAhibhyO yaM pavitram AtmanaM dattavAn sOpi sAkSyasti|


stiphAnOे vizvAsEna parAkramENa ca paripUrNaH san lOkAnAM madhyE bahuvidham adbhutam AzcaryyaM karmmAkarOt|


tasya hatyAkaraNaM zaulOpi samamanyata| tasmin samayE yirUzAlamnagarasthAM maNPalIM prati mahAtAPanAyAM jAtAyAM prEritalOkAn hitvA sarvvE'parE yihUdAzOmirONadEzayO rnAnAsthAnE vikIrNAH santO gatAH|


tarhyahaM bravImi taiH kiM nAzrAvi? avazyam azrAvi, yasmAt tESAM zabdO mahIM vyApnOd vAkyanjca nikhilaM jagat|


kEvalaM tAnyEva vinAnyasya kasyacit karmmaNO varNanAM karttuM pragalbhO na bhavAmi| tasmAt A yirUzAlama illUrikaM yAvat sarvvatra khrISTasya susaMvAdaM prAcArayaM|


kintvEtadarthaM yuSmAbhi rbaddhamUlaiH susthiraizca bhavitavyam, AkAzamaNPalasyAdhaHsthitAnAM sarvvalOkAnAM madhyE ca ghuSyamANO yaH susaMvAdO yuSmAbhirazrAvi tajjAtAyAM pratyAzAyAM yuSmAbhiracalai rbhavitavyaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos