Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 1:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 anantaraM tESAM sabhAM kRtvA ityAjnjApayat, yUyaM yirUzAlamO'nyatra gamanamakRtvA yastin pitrAggIkRtE mama vadanAt kathA azRNuta tatprAptim apEkSya tiSThata|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 अनन्तरं तेषां सभां कृत्वा इत्याज्ञापयत्, यूयं यिरूशालमोऽन्यत्र गमनमकृत्वा यस्तिन् पित्राङ्गीकृते मम वदनात् कथा अशृणुत तत्प्राप्तिम् अपेक्ष्य तिष्ठत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 অনন্তৰং তেষাং সভাং কৃৎৱা ইত্যাজ্ঞাপযৎ, যূযং যিৰূশালমোঽন্যত্ৰ গমনমকৃৎৱা যস্তিন্ পিত্ৰাঙ্গীকৃতে মম ৱদনাৎ কথা অশৃণুত তৎপ্ৰাপ্তিম্ অপেক্ষ্য তিষ্ঠত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 অনন্তরং তেষাং সভাং কৃৎৱা ইত্যাজ্ঞাপযৎ, যূযং যিরূশালমোঽন্যত্র গমনমকৃৎৱা যস্তিন্ পিত্রাঙ্গীকৃতে মম ৱদনাৎ কথা অশৃণুত তৎপ্রাপ্তিম্ অপেক্ষ্য তিষ্ঠত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အနန္တရံ တေၐာံ သဘာံ ကၖတွာ ဣတျာဇ္ဉာပယတ်, ယူယံ ယိရူၑာလမော'နျတြ ဂမနမကၖတွာ ယသ္တိန် ပိတြာင်္ဂီကၖတေ မမ ဝဒနာတ် ကထာ အၑၖဏုတ တတ္ပြာပ္တိမ် အပေက္ၐျ တိၐ္ဌတ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 અનન્તરં તેષાં સભાં કૃત્વા ઇત્યાજ્ઞાપયત્, યૂયં યિરૂશાલમોઽન્યત્ર ગમનમકૃત્વા યસ્તિન્ પિત્રાઙ્ગીકૃતે મમ વદનાત્ કથા અશૃણુત તત્પ્રાપ્તિમ્ અપેક્ષ્ય તિષ્ઠત|

Ver Capítulo Copiar




प्रेरिता 1:4
14 Referencias Cruzadas  

yasmAt tadA yO vakSyati sa na yUyaM kintu yuSmAkamantarasthaH pitrAtmA|


tasmAdEva yUyamabhadrA api yadi svasvabAlakEbhya uttamAni dravyANi dAtuM jAnItha tarhyasmAkaM svargasthaH pitA nijayAcakEbhyaH kiM pavitram AtmAnaM na dAsyati?


yatO yuSmAbhiryad yad vaktavyaM tat tasmin samayaEva pavitra AtmA yuSmAn zikSayiSyati|


aparanjca pazyata pitrA yat pratijnjAtaM tat prESayiSyAmi, ataEva yAvatkAlaM yUyaM svargIyAM zaktiM na prApsyatha tAvatkAlaM yirUzAlamnagarE tiSThata|


tatO mayA pituH samIpE prArthitE pitA nirantaraM yuSmAbhiH sArddhaM sthAtum itaramEkaM sahAyam arthAt satyamayam AtmAnaM yuSmAkaM nikaTaM prESayiSyati|


kintu pitu rnirgataM yaM sahAyamarthAt satyamayam AtmAnaM pituH samIpAd yuSmAkaM samIpE prESayiSyAmi sa Agatya mayi pramANaM dAsyati|


ityuktvA sa tESAmupari dIrghaprazvAsaM dattvA kathitavAn pavitram AtmAnaM gRhlIta|


yE tasmin vizvasanti ta AtmAnaM prApsyantItyarthE sa idaM vAkyaM vyAhRtavAn EtatkAlaM yAvad yIzu rvibhavaM na prAptastasmAt pavitra AtmA nAdIyata|


sarvvalOkAnAM nikaTa iti na hi, kintu tasmin zmazAnAdutthitE sati tEna sArddhaM bhOjanaM pAnanjca kRtavanta EtAdRzA Izvarasya manOnItAH sAkSiNO yE vayam asmAkaM nikaTE tamadarzayat|


sa Izvarasya dakSiNakarENOnnatiM prApya pavitra Atmina pitA yamaggIkAraM kRtavAn tasya phalaM prApya yat pazyatha zRNutha ca tadavarSat|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos