Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 1:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 sa janO'smAkaM madhyavarttI san asyAH sEvAyA aMzam alabhata|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 स जनोऽस्माकं मध्यवर्त्ती सन् अस्याः सेवाया अंशम् अलभत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 স জনোঽস্মাকং মধ্যৱৰ্ত্তী সন্ অস্যাঃ সেৱাযা অংশম্ অলভত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 স জনোঽস্মাকং মধ্যৱর্ত্তী সন্ অস্যাঃ সেৱাযা অংশম্ অলভত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 သ ဇနော'သ္မာကံ မဓျဝရ္တ္တီ သန် အသျား သေဝါယာ အံၑမ် အလဘတ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 સ જનોઽસ્માકં મધ્યવર્ત્તી સન્ અસ્યાઃ સેવાયા અંશમ્ અલભત|

Ver Capítulo Copiar




प्रेरिता 1:17
13 Referencias Cruzadas  

kinAnIyaH zimOn, ya ISkariyOtIyayihUdAH khrISTaM parakarE'rpayat|


sa zimOnE pitara ityupanAma dadau yAkUbyOhanbhyAM ca binErigiz arthatO mEghanAdaputrAvityupanAma dadau|


EtatkathAyAH kathanakAlE dvAdazaziSyANAM madhyE gaNitO yihUdAnAmA janatAsahitastESAm agrE calitvA yIzOzcumbanArthaM tadantikam Ayayau|


ca yAkUbO bhrAtA yihUdAzca taM yaH parakarESu samarpayiSyati sa ISkarIyOtIyayihUdAzcaitAn dvAdaza janAn manOnItAn kRtvA sa jagrAha tathA prErita iti tESAM nAma cakAra|


yAvanti dinAni jagatyasmin taiH sahAhamAsaM tAvanti dinAni tAn tava nAmnAhaM rakSitavAn; yAllOkAn mahyam adadAstAn sarvvAn ahamarakSaM, tESAM madhyE kEvalaM vinAzapAtraM hAritaM tEna dharmmapustakasya vacanaM pratyakSaM bhavati|


san nijasthAnam agacchat, tatpadaM labdhum EnayO rjanayO rmadhyE bhavatA kO'bhirucitastadasmAn darzyatAM|


tadA hErOd Izvarasya sammAnaM nAkarOt; tasmAddhEtOH paramEzvarasya dUtO haThAt taM prAharat tEnaiva sa kITaiH kSINaH san prANAn ajahAt| kintvIzvarasya kathA dEzaM vyApya prabalAbhavat| tataH paraM barNabbAzaulau yasya karmmaNO bhAraM prApnutAM tAbhyAM tasmin sampAditE sati mArkanAmnA vikhyAtO yO yOhan taM sagginaM kRtvA yirUzAlamnagarAt pratyAgatau|


tathApi taM klEzamahaM tRNAya na manyE; IzvarasyAnugrahaviSayakasya susaMvAdasya pramANaM dAtuM, prabhO ryIzOH sakAzAda yasyAH sEvAyAH bhAraM prApnavaM tAM sEvAM sAdhayituM sAnandaM svamArgaM samApayituुnjca nijaprANAnapi priyAn na manyE|


anantaraM sa tAn natvA svIyapracAraNEna bhinnadEzIyAn pratIzvarO yAni karmmANi sAdhitavAn tadIyAM kathAm anukramAt kathitavAn|


aparanjca vayaM karuNAbhAjO bhUtvA yad Etat paricArakapadam alabhAmahi nAtra klAmyAmaH,


sarvvanjcaitad Izvarasya karmma yatO yIzukhrISTEna sa EvAsmAn svEna sArddhaM saMhitavAn sandhAnasambandhIyAM paricaryyAm asmAsu samarpitavAMzca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos