Biblia Todo Logo
La Biblia Online

- Anuncios -




2 तीमुथियु 4:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 kEvalO lUkO mayA sArddhaM vidyatE| tvaM mArkaM sagginaM kRtvAgaccha yataH sa paricaryyayA mamOpakArI bhaviSyati,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 केवलो लूको मया सार्द्धं विद्यते। त्वं मार्कं सङ्गिनं कृत्वागच्छ यतः स परिचर्य्यया ममोपकारी भविष्यति,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 কেৱলো লূকো মযা সাৰ্দ্ধং ৱিদ্যতে| ৎৱং মাৰ্কং সঙ্গিনং কৃৎৱাগচ্ছ যতঃ স পৰিচৰ্য্যযা মমোপকাৰী ভৱিষ্যতি,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 কেৱলো লূকো মযা সার্দ্ধং ৱিদ্যতে| ৎৱং মার্কং সঙ্গিনং কৃৎৱাগচ্ছ যতঃ স পরিচর্য্যযা মমোপকারী ভৱিষ্যতি,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ကေဝလော လူကော မယာ သာရ္ဒ္ဓံ ဝိဒျတေ၊ တွံ မာရ္ကံ သင်္ဂိနံ ကၖတွာဂစ္ဆ ယတး သ ပရိစရျျယာ မမောပကာရီ ဘဝိၐျတိ,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 કેવલો લૂકો મયા સાર્દ્ધં વિદ્યતે| ત્વં માર્કં સઙ્ગિનં કૃત્વાગચ્છ યતઃ સ પરિચર્ય્યયા મમોપકારી ભવિષ્યતિ,

Ver Capítulo Copiar




2 तीमुथियु 4:11
15 Referencias Cruzadas  

kintu agrIyA anEkE janAH pazcAt, pazcAtIyAzcAnEkE lOkA agrE bhaviSyanti|


ittham agrIyalOkAH pazcatIyA bhaviSyanti, pazcAtIyajanAzcagrIyA bhaviSyanti, ahUtA bahavaH kintvalpE manObhilaSitAH|


pazyatEtthaM zESIyA lOkA agrA bhaviSyanti, agrIyA lOkAzca zESA bhaviSyanti|


sa vivicya mArkanAmrA vikhyAtasya yOhanO mAtu rmariyamO yasmin gRhE bahavaH sambhUya prArthayanta tannivEzanaM gataH|


tadA hErOd Izvarasya sammAnaM nAkarOt; tasmAddhEtOH paramEzvarasya dUtO haThAt taM prAharat tEnaiva sa kITaiH kSINaH san prANAn ajahAt| kintvIzvarasya kathA dEzaM vyApya prabalAbhavat| tataH paraM barNabbAzaulau yasya karmmaNO bhAraM prApnutAM tAbhyAM tasmin sampAditE sati mArkanAmnA vikhyAtO yO yOhan taM sagginaM kRtvA yirUzAlamnagarAt pratyAgatau|


tEna mArkanAmnA vikhyAtaM yOhanaM sagginaM karttuM barNabbA matimakarOt,


itthaM tayOratizayavirOdhasyOpasthitatvAt tau parasparaM pRthagabhavatAM tatO barNabbA mArkaM gRhItvA pOtEna kuprOpadvIpaM gatavAn;


tasyEtthaM svapnadarzanAt prabhustaddEzIyalOkAn prati susaMvAdaM pracArayitum asmAn AhUyatIti nizcitaM buddhvA vayaM tUrNaM mAkidaniyAdEzaM gantum udyOgam akurmma|


AriSTArkhanAmA mama sahabandI barNabbA bhAginEyO mArkO yuSTanAmnA vikhyAtO yIzuzcaitE chinnatvacO bhrAtarO yuSmAn namaskAraM jnjApayanti, tESAM madhyE mArkamadhi yUyaM pUrvvam AjnjApitAH sa yadi yuSmatsamIpam upatiSThEt tarhi yuSmAbhi rgRhyatAM|


lUkanAmA priyazcikitsakO dImAzca yuSmabhyaM namaskurvvAtE|


AziyAdEzIyAH sarvvE mAM tyaktavanta iti tvaM jAnAsi tESAM madhyE phUgillO harmmaginizca vidyEtE|


atO yadi kazcid EtAdRzEbhyaH svaM pariSkarOti tarhi sa pAvitaM prabhOH kAryyayOgyaM sarvvasatkAryyAyOpayuktaM sammAnArthakanjca bhAjanaM bhaviSyati|


mama sahakAriNO mArka AriSTArkhO dImA lUkazca tvAM namaskAraM vEdayanti|


yuSmAbhiH sahAbhirucitA yA samiti rbAbili vidyatE sA mama putrO mArkazca yuSmAn namaskAraM vEdayati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos