Biblia Todo Logo
La Biblia Online

- Anuncios -




2 तीमुथियु 3:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 kintu tvaM yad yad azikSathAH, yacca tvayi samarpitam abhUt tasmin avatiSTha, yataH kasmAt zikSAM prAptO'si tad vEtsi;

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 किन्तु त्वं यद् यद् अशिक्षथाः, यच्च त्वयि समर्पितम् अभूत् तस्मिन् अवतिष्ठ, यतः कस्मात् शिक्षां प्राप्तोऽसि तद् वेत्सि;

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 কিন্তু ৎৱং যদ্ যদ্ অশিক্ষথাঃ, যচ্চ ৎৱযি সমৰ্পিতম্ অভূৎ তস্মিন্ অৱতিষ্ঠ, যতঃ কস্মাৎ শিক্ষাং প্ৰাপ্তোঽসি তদ্ ৱেৎসি;

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 কিন্তু ৎৱং যদ্ যদ্ অশিক্ষথাঃ, যচ্চ ৎৱযি সমর্পিতম্ অভূৎ তস্মিন্ অৱতিষ্ঠ, যতঃ কস্মাৎ শিক্ষাং প্রাপ্তোঽসি তদ্ ৱেৎসি;

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ကိန္တု တွံ ယဒ် ယဒ် အၑိက္ၐထား, ယစ္စ တွယိ သမရ္ပိတမ် အဘူတ် တသ္မိန် အဝတိၐ္ဌ, ယတး ကသ္မာတ် ၑိက္ၐာံ ပြာပ္တော'သိ တဒ် ဝေတ္သိ;

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 કિન્તુ ત્વં યદ્ યદ્ અશિક્ષથાઃ, યચ્ચ ત્વયિ સમર્પિતમ્ અભૂત્ તસ્મિન્ અવતિષ્ઠ, યતઃ કસ્માત્ શિક્ષાં પ્રાપ્તોઽસિ તદ્ વેત્સિ;

Ver Capítulo Copiar




2 तीमुथियु 3:14
12 Referencias Cruzadas  

yataH svaniyuktEna puruSENa yadA sa pRthivIsthAnAM sarvvalOkAnAM vicAraM kariSyati taddinaM nyarUpayat; tasya zmazAnOtthApanEna tasmin sarvvEbhyaH pramANaM prAdAt|


aparanjca kazcijjanO dinAd dinaM vizESaM manyatE kazcittuु sarvvANi dinAni samAnAni manyatE, EkaikO janaH svIyamanasi vivicya nizcinOtu|


phalataH pUrNabuddhirUpadhanabhOgAya prEmnA saMyuktAnAM tESAM manAMsi yat piturIzvarasya khrISTasya ca nigUPhavAkyasya jnjAnArthaM sAntvanAM prApnuyurityarthamahaM yatE|


yatO'smAkaM susaMvAdaH kEvalazabdEna yuSmAn na pravizya zaktyA pavitrENAtmanA mahOtsAhEna ca yuSmAn prAvizat| vayantu yuSmAkaM kRtE yuSmanmadhyE kIdRzA abhavAma tad yuSmAbhi rjnjAyatE|


yasmin samayE yUyam asmAkaM mukhAd IzvarENa pratizrutaM vAkyam alabhadhvaM tasmin samayE tat mAnuSANAM vAkyaM na mattvEzvarasya vAkyaM mattvA gRhItavanta iti kAraNAd vayaM nirantaram IzvaraM dhanyaM vadAmaH, yatastad Izvarasya vAkyam iti satyaM vizvAsinAM yuSmAkaM madhyE tasya guNaH prakAzatE ca|


svasmin upadEzE ca sAvadhAnO bhUtvAvatiSThasva tat kRtvA tvayAtmaparitrANaM zrOtRNAnjca paritrANaM sAdhayiSyatE|


hitadAyakAnAM vAkyAnAm AdarzarUpENa mattaH zrutAH khrISTE yIzau vizvAsaprEmnOH kathA dhAraya|


aparaM bahubhiH sAkSibhiH pramANIkRtAM yAM zikSAM zrutavAnasi tAM vizvAsyESu parasmai zikSAdAnE nipuNESu ca lOkESu samarpaya|


yAni ca dharmmazAstrANi khrISTE yIzau vizvAsEna paritrANaprAptayE tvAM jnjAninaM karttuM zaknuvanti tAni tvaM zaizavakAlAd avagatO'si|


upadEzE ca vizvastaM vAkyaM tEna dhAritavyaM yataH sa yad yathArthEnOpadEzEna lOkAn vinEtuM vighnakAriNazca niruttarAn karttuM zaknuyAt tad AvazyakaM|


atO hEtOrasmAbhiH saralAntaHkaraNai rdRPhavizvAsaiH pApabOdhAt prakSAlitamanObhi rnirmmalajalE snAtazarIraizcEzvaram upAgatya pratyAzAyAH pratijnjA nizcalA dhArayitavyA|


aparaM yuSmAkam EkaikO janO yat pratyAzApUraNArthaM zESaM yAvat tamEva yatnaM prakAzayEdityaham icchAmi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos