Biblia Todo Logo
La Biblia Online

- Anuncios -




2 तीमुथियु 2:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tatsusaMvAdakAraNAd ahaM duSkarmmEva bandhanadazAparyyantaM klEzaM bhunjjE kintvIzvarasya vAkyam abaddhaM tiSThati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 तत्सुसंवादकारणाद् अहं दुष्कर्म्मेव बन्धनदशापर्य्यन्तं क्लेशं भुञ्जे किन्त्वीश्वरस्य वाक्यम् अबद्धं तिष्ठति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তৎসুসংৱাদকাৰণাদ্ অহং দুষ্কৰ্ম্মেৱ বন্ধনদশাপৰ্য্যন্তং ক্লেশং ভুঞ্জে কিন্ত্ৱীশ্ৱৰস্য ৱাক্যম্ অবদ্ধং তিষ্ঠতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তৎসুসংৱাদকারণাদ্ অহং দুষ্কর্ম্মেৱ বন্ধনদশাপর্য্যন্তং ক্লেশং ভুঞ্জে কিন্ত্ৱীশ্ৱরস্য ৱাক্যম্ অবদ্ধং তিষ্ঠতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တတ္သုသံဝါဒကာရဏာဒ် အဟံ ဒုၐ္ကရ္မ္မေဝ ဗန္ဓနဒၑာပရျျန္တံ က္လေၑံ ဘုဉ္ဇေ ကိန္တွီၑွရသျ ဝါကျမ် အဗဒ္ဓံ တိၐ္ဌတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 તત્સુસંવાદકારણાદ્ અહં દુષ્કર્મ્મેવ બન્ધનદશાપર્ય્યન્તં ક્લેશં ભુઞ્જે કિન્ત્વીશ્વરસ્ય વાક્યમ્ અબદ્ધં તિષ્ઠતિ|

Ver Capítulo Copiar




2 तीमुथियु 2:9
22 Referencias Cruzadas  

tadA tE hantuM dvAvaparAdhinau tEna sArddhaM ninyuH|


sa sahasrasEnApatiH sannidhAvAgamya paulaM dhRtvA zRgkhaladvayEna baddham Adizya tAn pRSTavAn ESa kaH? kiM karmma cAyaM kRtavAn?


nirvighnam atizayaniHkSObham IzvarIyarAjatvasya kathAM pracArayan prabhau yIzau khrISTE kathAH samupAdizat| iti||


mama nAmanimittanjca tEna kiyAn mahAn klEzO bhOktavya Etat taM darzayiSyAmi|


atO hEtO rbhinnajAtIyAnAM yuSmAkaM nimittaM yIzukhrISTasya bandI yaH sO'haM paulO bravImi|


yE ca prEmnA ghOSayanti tE susaMvAdasya prAmANyakaraNE'haM niyuktO'smIti jnjAtvA tat kurvvanti|


yuSmAn sarvvAn adhi mama tAdRzO bhAvO yathArthO yatO'haM kArAvasthAyAM pratyuttarakaraNE susaMvAdasya prAmANyakaraNE ca yuSmAn sarvvAn mayA sArddham EkAnugrahasya bhAginO matvA svahRdayE dhArayAmi|


ahaM paulaH svahastAkSarENa yuSmAn namaskAraM jnjApayAmi yUyaM mama bandhanaM smarata| yuSmAn pratyanugrahO bhUyAt| AmEna|


prArthanAkAlE mamApi kRtE prArthanAM kurudhvaM,


yatO yuSmattaH pratinAditayA prabhO rvANyA mAkidaniyAkhAyAdEzau vyAptau kEvalamEtannahi kintvIzvarE yuSmAkaM yO vizvAsastasya vArttA sarvvatrAzrAvi, tasmAt tatra vAkyakathanam asmAkaM niSprayOjanaM|


hE bhrAtaraH, zESE vadAmi, yUyam asmabhyamidaM prArthayadhvaM yat prabhO rvAkyaM yuSmAkaM madhyE yathA tathaivAnyatrApi pracarEt mAnyanjca bhavEt;


tasmAt kAraNAt mamAyaM klEzO bhavati tEna mama lajjA na jAyatE yatO'haM yasmin vizvasitavAn tamavagatO'smi mahAdinaM yAvat mamOpanidhE rgOpanasya zaktistasya vidyata iti nizcitaM jAnAmi|


prabhuranISipharasya parivArAn prati kRpAM vidadhAtu yataH sa punaH puna rmAm ApyAyitavAn


ataEvAsmAkaM prabhumadhi tasya vandidAsaM mAmadhi ca pramANaM dAtuM na trapasva kintvIzvarIyazaktyA susaMvAdasya kRtE duHkhasya sahabhAgI bhava|


tvaM yIzukhrISTasyOttamO yOddhEva klEzaM sahasva|


kintu prabhu rmama sahAyO 'bhavat yathA ca mayA ghOSaNA sAdhyEta bhinnajAtIyAzca sarvvE susaMvAdaM zRNuyustathA mahyaM zaktim adadAt tatO 'haM siMhasya mukhAd uddhRtaH|


dEvapUjakAnAM madhyE yuSmAkam AcAra Evam uttamO bhavatu yathA tE yuSmAn duSkarmmakArilOkAniva puna rna nindantaH kRpAdRSTidinE svacakSurgOcarIyasatkriyAbhya Izvarasya prazaMsAM kuryyuH|


dEzAdhyakSANAnjca yatastE duSkarmmakAriNAM daNPadAnArthaM satkarmmakAriNAM prazaMsArthanjca tEna prEritAH|


yE ca khrISTadharmmE yuSmAkaM sadAcAraM dUSayanti tE duSkarmmakAriNAmiva yuSmAkam apavAdEna yat lajjitA bhavEyustadarthaM yuSmAkam uttamaH saMvEdO bhavatu|


kintu yuSmAkaM kO'pi hantA vA cairO vA duSkarmmakRd vA parAdhikAracarccaka iva daNPaM na bhugktAM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos