Biblia Todo Logo
La Biblia Online

- Anuncios -




2 तीमुथियु 2:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 mama susaMvAdasya vacanAnusArAd dAyUdvaMzIyaM mRtagaNamadhyAd utthApitanjca yIzuM khrISTaM smara|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 मम सुसंवादस्य वचनानुसाराद् दायूद्वंशीयं मृतगणमध्याद् उत्थापितञ्च यीशुं ख्रीष्टं स्मर।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 মম সুসংৱাদস্য ৱচনানুসাৰাদ্ দাযূদ্ৱংশীযং মৃতগণমধ্যাদ্ উত্থাপিতঞ্চ যীশুং খ্ৰীষ্টং স্মৰ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 মম সুসংৱাদস্য ৱচনানুসারাদ্ দাযূদ্ৱংশীযং মৃতগণমধ্যাদ্ উত্থাপিতঞ্চ যীশুং খ্রীষ্টং স্মর|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 မမ သုသံဝါဒသျ ဝစနာနုသာရာဒ် ဒါယူဒွံၑီယံ မၖတဂဏမဓျာဒ် ဥတ္ထာပိတဉ္စ ယီၑုံ ခြီၐ္ဋံ သ္မရ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 મમ સુસંવાદસ્ય વચનાનુસારાદ્ દાયૂદ્વંશીયં મૃતગણમધ્યાદ્ ઉત્થાપિતઞ્ચ યીશું ખ્રીષ્ટં સ્મર|

Ver Capítulo Copiar




2 तीमुथियु 2:8
18 Referencias Cruzadas  

ibrAhImaH santAnO dAyUd tasya santAnO yIzukhrISTastasya pUrvvapuruSavaMzazrENI|


khrISTEnEtthaM mRtiyAtanA bhOktavyA tRtIyadinE ca zmazAnAdutthAtavyanjcEti lipirasti;


tasya svapratizrutasya vAkyasyAnusArENa isrAyEllOkAnAM nimittaM tESAM manuSyANAM vaMzAd Izvara EkaM yIzuM (trAtAram) udapAdayat|


kintvIzvarastaM nidhanasya bandhanAnmOcayitvA udasthApayat yataH sa mRtyunA baddhastiSThatIti na sambhavati|


phalatO laukikabhAvEna dAyUdO vaMzE khrISTaM janma grAhayitvA tasyaiva siMhAsanE samuvESTuM tamutthApayiSyati paramEzvaraH zapathaM kutvA dAyUdaH samIpa imam aggIkAraM kRtavAn,


pUrvvakAlikayugESu pracchannA yA mantraNAdhunA prakAzitA bhUtvA bhaviSyadvAdilikhitagranthagaNasya pramANAd vizvAsEna grahaNArthaM sadAtanasyEzvarasyAjnjayA sarvvadEzIyalOkAn jnjApyatE,


yasmin dinE mayA prakAzitasya susaMvAdasyAnusArAd IzvarO yIzukhrISTEna mAnuSANAm antaHkaraNAnAM gUPhAbhiprAyAn dhRtvA vicArayiSyati tasmin vicAradinE tat prakAziSyatE|


hE bhrAtaraH, yaH susaMvAdO mayA yuSmatsamIpE nivEditO yUyanjca yaM gRhItavanta Azritavantazca taM puna ryuSmAn vijnjApayAmi|


zmazAnE sthApitazca tRtIyadinE zAstrAnusArAt punarutthApitaH|


tadarthanjcAsmAbhi rghOSitEna susaMvAdEna yuSmAn AhUyAsmAkaM prabhO ryIzukhrISTasya tEjasO'dhikAriNaH kariSyati|


tathA saccidAnandEzvarasya yO vibhavayuktaH susaMvAdO mayi samarpitastadanuyAyihitOpadEzasya viparItaM yat kinjcid bhavati tadviruddhA sA vyavasthEti tadgrAhiNA jnjAtavyaM|


tadghOSayitA dUtO vizvAsE satyadharmmE ca bhinnajAtIyAnAm upadEzakazcAhaM nyayUjyE, EtadahaM khrISTasya nAmnA yathAtathyaM vadAmi nAnRtaM kathayAmi|


ataEvAsmAkaM prabhumadhi tasya vandidAsaM mAmadhi ca pramANaM dAtuM na trapasva kintvIzvarIyazaktyA susaMvAdasya kRtE duHkhasya sahabhAgI bhava|


mayA yaducyatE tat tvayA budhyatAM yataH prabhustubhyaM sarvvatra buddhiM dAsyati|


kintu tESAM prAcInAnAm EkO janO mAmavadat mA rOdIH pazya yO yihUdAvaMzIyaH siMhO dAyUdO mUlasvarUpazcAsti sa patrasya tasya saptamudrANAnjca mOcanAya pramUtavAn|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos