Biblia Todo Logo
La Biblia Online
- Anuncios -




2 तीमुथियु 2:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 yauvanAvasthAyA abhilASAstvayA parityajyantAM dharmmO vizvAsaH prEma yE ca zucimanObhiH prabhum uddizya prArthanAM kurvvatE taiH sArddham aikyabhAvazcaitESu tvayA yatnO vidhIyatAM|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

22 यौवनावस्थाया अभिलाषास्त्वया परित्यज्यन्तां धर्म्मो विश्वासः प्रेम ये च शुचिमनोभिः प्रभुम् उद्दिश्य प्रार्थनां कुर्व्वते तैः सार्द्धम् ऐक्यभावश्चैतेषु त्वया यत्नो विधीयतां।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 যৌৱনাৱস্থাযা অভিলাষাস্ত্ৱযা পৰিত্যজ্যন্তাং ধৰ্ম্মো ৱিশ্ৱাসঃ প্ৰেম যে চ শুচিমনোভিঃ প্ৰভুম্ উদ্দিশ্য প্ৰাৰ্থনাং কুৰ্ৱ্ৱতে তৈঃ সাৰ্দ্ধম্ ঐক্যভাৱশ্চৈতেষু ৎৱযা যত্নো ৱিধীযতাং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 যৌৱনাৱস্থাযা অভিলাষাস্ত্ৱযা পরিত্যজ্যন্তাং ধর্ম্মো ৱিশ্ৱাসঃ প্রেম যে চ শুচিমনোভিঃ প্রভুম্ উদ্দিশ্য প্রার্থনাং কুর্ৱ্ৱতে তৈঃ সার্দ্ধম্ ঐক্যভাৱশ্চৈতেষু ৎৱযা যত্নো ৱিধীযতাং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ယော်ဝနာဝသ္ထာယာ အဘိလာၐာသ္တွယာ ပရိတျဇျန္တာံ ဓရ္မ္မော ဝိၑွာသး ပြေမ ယေ စ ၑုစိမနောဘိး ပြဘုမ် ဥဒ္ဒိၑျ ပြာရ္ထနာံ ကုရွွတေ တဲး သာရ္ဒ္ဓမ် အဲကျဘာဝၑ္စဲတေၐု တွယာ ယတ္နော ဝိဓီယတာံ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 યૌવનાવસ્થાયા અભિલાષાસ્ત્વયા પરિત્યજ્યન્તાં ધર્મ્મો વિશ્વાસઃ પ્રેમ યે ચ શુચિમનોભિઃ પ્રભુમ્ ઉદ્દિશ્ય પ્રાર્થનાં કુર્વ્વતે તૈઃ સાર્દ્ધમ્ ઐક્યભાવશ્ચૈતેષુ ત્વયા યત્નો વિધીયતાં|

Ver Capítulo Copiar




2 तीमुथियु 2:22
28 Referencias Cruzadas  

anantaraM hE prabhO yIzE madIyamAtmAnaM gRhANa stiphAnasyEti prArthanavAkyavadanasamayE tE taM prastarairAghnan|


atra sthAnE ca yE lOkAstava nAmni prArthayanti tAnapi baddhuM sa pradhAnayAjakEbhyaH zaktiM prAptavAn, imAM kathAm aham anEkESAM mukhEbhyaH zrutavAn|


bhakSyaM pEyanjcEzvararAjyasya sArO nahi, kintu puNyaM zAntizca pavitrENAtmanA jAta Anandazca|


ataEva yEnAsmAkaM sarvvESAM parasparam aikyaM niSThA ca jAyatE tadEvAsmAbhi ryatitavyaM|


hE bhrAtaraH, asmAkaM prabhuyIzukhrISTasya nAmnA yuSmAn vinayE'haM sarvvai ryuSmAbhirEkarUpANi vAkyAni kathyantAM yuSmanmadhyE bhinnasagghAtA na bhavantu manOvicArayOraikyEna yuSmAkaM siddhatvaM bhavatu|


taM pratIzvarasyEcchayAhUtO yIzukhrISTasya prEritaH paulaH sOsthininAmA bhrAtA ca patraM likhati|


hE priyabhrAtaraH, dEvapUjAtO dUram apasarata|


yUyaM prEmAcaraNE prayatadhvam AtmikAn dAyAnapi vizESata IzvarIyAdEzakathanasAmarthyaM prAptuM cESTadhvaM|


mAnavA yAnyanyAni kaluSANi kurvvatE tAni vapu rna samAvizanti kintu vyabhicAriNA svavigrahasya viruddhaM kalmaSaM kriyatE|


aparaM khrISTE yIzau vizvAsaprEmabhyAM sahitO'smatprabhOranugrahO 'tIva pracurO'bhat|


upadEzasya tvabhiprEtaM phalaM nirmmalAntaHkaraNEna satsaMvEdEna niSkapaTavizvAsEna ca yuktaM prEma|


atO mamAbhimatamidaM puruSaiH krOdhasandEhau vinA pavitrakarAn uttOlya sarvvasmin sthAnE prArthanA kriyatAM|


alpavayaSkatvAt kEnApyavajnjEyO na bhava kintvAlApEnAcaraNEna prEmnA sadAtmatvEna vizvAsEna zucitvEna ca vizvAsinAm AdarzO bhava|


hE Izvarasya lOka tvam EtEbhyaH palAyya dharmma Izvarabhakti rvizvAsaH prEma sahiSNutA kSAntizcaitAnyAcara|


aparanjca sarvvaiH sArtham EेkyabhAvaM yacca vinA paramEzvarasya darzanaM kEnApi na lapsyatE tat pavitratvaM cESTadhvaM|


hE priyatamAH, yUyaM pravAsinO vidEzinazca lOkA iva manasaH prAtikUlyEna yOdhibhyaH zArIrikasukhAbhilASEbhyO nivarttadhvam ityahaM vinayE|


sa tyajEd duSTatAmArgaM satkriyAnjca samAcarEt| mRgayANazca zAntiM sa nityamEvAnudhAvatu|


hE priya, tvayA duSkarmma nAnukriyatAM kintu satkarmmaiva| yaH satkarmmAcArI sa IzvarAt jAtaH, yO duSkarmmAcArI sa IzvaraM na dRSTavAn|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos