Biblia Todo Logo
La Biblia Online

- Anuncios -




2 तीमुथियु 1:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 sO'smAn paritrANapAtrANi kRtavAn pavitrENAhvAnEnAhUtavAMzca; asmatkarmmahEtunEti nahi svIyanirUpANasya prasAdasya ca kRtE tat kRtavAn| sa prasAdaH sRSTEH pUrvvakAlE khrISTEna yIzunAsmabhyam adAyi,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 सोऽस्मान् परित्राणपात्राणि कृतवान् पवित्रेणाह्वानेनाहूतवांश्च; अस्मत्कर्म्महेतुनेति नहि स्वीयनिरूपाणस्य प्रसादस्य च कृते तत् कृतवान्। स प्रसादः सृष्टेः पूर्व्वकाले ख्रीष्टेन यीशुनास्मभ्यम् अदायि,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 সোঽস্মান্ পৰিত্ৰাণপাত্ৰাণি কৃতৱান্ পৱিত্ৰেণাহ্ৱানেনাহূতৱাংশ্চ; অস্মৎকৰ্ম্মহেতুনেতি নহি স্ৱীযনিৰূপাণস্য প্ৰসাদস্য চ কৃতে তৎ কৃতৱান্| স প্ৰসাদঃ সৃষ্টেঃ পূৰ্ৱ্ৱকালে খ্ৰীষ্টেন যীশুনাস্মভ্যম্ অদাযি,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 সোঽস্মান্ পরিত্রাণপাত্রাণি কৃতৱান্ পৱিত্রেণাহ্ৱানেনাহূতৱাংশ্চ; অস্মৎকর্ম্মহেতুনেতি নহি স্ৱীযনিরূপাণস্য প্রসাদস্য চ কৃতে তৎ কৃতৱান্| স প্রসাদঃ সৃষ্টেঃ পূর্ৱ্ৱকালে খ্রীষ্টেন যীশুনাস্মভ্যম্ অদাযি,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 သော'သ္မာန် ပရိတြာဏပါတြာဏိ ကၖတဝါန် ပဝိတြေဏာဟွာနေနာဟူတဝါံၑ္စ; အသ္မတ္ကရ္မ္မဟေတုနေတိ နဟိ သွီယနိရူပါဏသျ ပြသာဒသျ စ ကၖတေ တတ် ကၖတဝါန်၊ သ ပြသာဒး သၖၐ္ဋေး ပူရွွကာလေ ခြီၐ္ဋေန ယီၑုနာသ္မဘျမ် အဒါယိ,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 સોઽસ્માન્ પરિત્રાણપાત્રાણિ કૃતવાન્ પવિત્રેણાહ્વાનેનાહૂતવાંશ્ચ; અસ્મત્કર્મ્મહેતુનેતિ નહિ સ્વીયનિરૂપાણસ્ય પ્રસાદસ્ય ચ કૃતે તત્ કૃતવાન્| સ પ્રસાદઃ સૃષ્ટેઃ પૂર્વ્વકાલે ખ્રીષ્ટેન યીશુનાસ્મભ્યમ્ અદાયિ,

Ver Capítulo Copiar




2 तीमुथियु 1:9
41 Referencias Cruzadas  

yatastasyA garbhaH pavitrAdAtmanO'bhavat, sA ca putraM prasaviSyatE, tadA tvaM tasya nAma yIzum (arthAt trAtAraM) karISyasE, yasmAt sa nijamanujAn tESAM kaluSEbhya uddhariSyati|


tadghaTikAyAM yIzu rmanasi jAtAhlAdaH kathayAmAsa hE svargapRthivyOrEkAdhipatE pitastvaM jnjAnavatAM viduSAnjca lOkAnAM purastAt sarvvamEtad aprakAzya bAlakAnAM purastAt prAkAzaya EtasmAddhEtOstvAM dhanyaM vadAmi, hE pitaritthaM bhavatu yad EtadEva tava gOcara uttamam|


hE pita rjagatO nirmmANAt pUrvvaM mayi snEhaM kRtvA yaM mahimAnaM dattavAn mama taM mahimAnaM yathA tE pazyanti tadarthaM yAllOkAn mahyaM dattavAn ahaM yatra tiSThAmi tEpi yathA tatra tiSThanti mamaiSA vAnjchA|


tESAmEva nimittaM prArthayE'haM jagatO lOkanimittaM na prArthayE kintu yAllOkAn mahyam adadAstESAmEva nimittaM prArthayE'haM yatastE tavaivAsatE|


pitA mahyaM yAvatO lOkAnadadAt tE sarvva Eva mamAntikam AgamiSyanti yaH kazcicca mama sannidhim AyAsyati taM kEnApi prakArENa na dUrIkariSyAmi|


A prathamAd IzvaraH svIyAni sarvvakarmmANi jAnAti|


paramEzvarO dinE dinE paritrANabhAjanai rmaNPalIm avarddhayat|


tannimittam anyadEzinAM nikaTE prEritaH san ahaM svapadasya mahimAnaM prakAzayAmi|


yata Izvarasya dAnAd AhvAnAnjca pazcAttApO na bhavati|


pUrvvakAlikayugESu pracchannA yA mantraNAdhunA prakAzitA bhUtvA bhaviSyadvAdilikhitagranthagaNasya pramANAd vizvAsEna grahaNArthaM sadAtanasyEzvarasyAjnjayA sarvvadEzIyalOkAn jnjApyatE,


ataEva vyavasthAnurUpaiH karmmabhiH kazcidapi prANIzvarasya sAkSAt sapuNyIkRtO bhavituM na zakSyati yatO vyavasthayA pApajnjAnamAtraM jAyatE|


tadarthaM ribkAnAmikayA yOSitA janaikasmAd arthAd asmAkam ishAkaH pUrvvapuruSAd garbhE dhRtE tasyAH santAnayOH prasavAt pUrvvaM kinjca tayOH zubhAzubhakarmmaNaH karaNAt pUrvvaM


asmAniva tAnyAhvayati tatra tava kiM?


yatO hEtO ryE vinazyanti tE tAM kruzasya vArttAM pralApamiva manyantE kinjca paritrANaM labhamAnESvasmAsu sA IzvarIyazaktisvarUpA|


pUrvvaM khrISTE vizvAsinO yE vayam asmattO yat tasya mahimnaH prazaMsA jAyatE,


svargapRthivyO ryadyad vidyatE tatsarvvaM sa khrISTE saMgrahISyatIti hitaiSiNA


tasya svaprEmnO bAhulyAd aparAdhai rmRtAnapyasmAn khrISTEna saha jIvitavAn yatO'nugrahAd yUyaM paritrANaM prAptAH|


yatO vayaM yasmin vizvasya dRPhabhaktyA nirbhayatAm Izvarasya samAgamE sAmarthyanjca


pUrNayatnEna lakSyaM prati dhAvan khrISTayIzunOrddhvAt mAm Ahvayata IzvarAt jEtRpaNaM prAptuM cESTE|


yasmAd IzvarO'smAn azucitAyai nAhUtavAn kintu pavitratvAyaivAhUtavAn|


asmAkaM trANakartturIzvarasyAsmAkaM pratyAzAbhUmEH prabhO ryIzukhrISTasya cAjnjAnusAratO yIzukhrISTasya prEritaH paulaH svakIyaM satyaM dharmmaputraM tImathiyaM prati patraM likhati|


khrISTEna yIzunA yA jIvanasya pratijnjA tAmadhIzvarasyEcchayA yIzOH khrISTasyaikaH prEritaH paulO'haM svakIyaM priyaM dharmmaputraM tImathiyaM prati patraM likhAmi|


yIzukhrISTasya prErita Izvarasya dAsaH paulO'haM sAdhAraNavizvAsAt mama prakRtaM dharmmaputraM tItaM prati likhami|


hE svargIyasyAhvAnasya sahabhAginaH pavitrabhrAtaraH, asmAkaM dharmmapratijnjAyA dUtO'grasarazca yO yIzustam AlOcadhvaM|


sa jagatO bhittimUlasthApanAt pUrvvaM niyuktaH kintu caramadinESu yuSmadarthaM prakAzitO 'bhavat|


kintu yUyaM yEnAndhakAramadhyAt svakIyAzcaryyadIptimadhyam AhUtAstasya guNAn prakAzayitum abhirucitO vaMzO rAjakIyO yAjakavargaH pavitrA jAtiradhikarttavyAH prajAzca jAtAH|


tatO jagataH sRSTikAlAt chEditasya mESavatsasya jIvanapustakE yAvatAM nAmAni likhitAni na vidyantE tE pRthivInivAsinaH sarvvE taM pazuM praNaMsyanti|


tvayA dRSTO 'sau pazurAsIt nEdAnIM varttatE kintu rasAtalAt tEnOdEtavyaM vinAzazca gantavyaH| tatO yESAM nAmAni jagataH sRSTikAlam Arabhya jIvanapustakE likhitAni na vidyantE tE pRthivInivAsinO bhUtam avarttamAnamupasthAsyantanjca taM pazuM dRSTvAzcaryyaM maMsyantE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos