Biblia Todo Logo
La Biblia Online

- Anuncios -




2 तीमुथियु 1:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 aham A pUrvvapuruSAt yam IzvaraM pavitramanasA sEvE taM dhanyaM vadanaM kathayAmi, aham ahOrAtraM prArthanAsamayE tvAM nirantaraM smarAmi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 अहम् आ पूर्व्वपुरुषात् यम् ईश्वरं पवित्रमनसा सेवे तं धन्यं वदनं कथयामि, अहम् अहोरात्रं प्रार्थनासमये त्वां निरन्तरं स्मरामि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অহম্ আ পূৰ্ৱ্ৱপুৰুষাৎ যম্ ঈশ্ৱৰং পৱিত্ৰমনসা সেৱে তং ধন্যং ৱদনং কথযামি, অহম্ অহোৰাত্ৰং প্ৰাৰ্থনাসমযে ৎৱাং নিৰন্তৰং স্মৰামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অহম্ আ পূর্ৱ্ৱপুরুষাৎ যম্ ঈশ্ৱরং পৱিত্রমনসা সেৱে তং ধন্যং ৱদনং কথযামি, অহম্ অহোরাত্রং প্রার্থনাসমযে ৎৱাং নিরন্তরং স্মরামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အဟမ် အာ ပူရွွပုရုၐာတ် ယမ် ဤၑွရံ ပဝိတြမနသာ သေဝေ တံ ဓနျံ ဝဒနံ ကထယာမိ, အဟမ် အဟောရာတြံ ပြာရ္ထနာသမယေ တွာံ နိရန္တရံ သ္မရာမိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 અહમ્ આ પૂર્વ્વપુરુષાત્ યમ્ ઈશ્વરં પવિત્રમનસા સેવે તં ધન્યં વદનં કથયામિ, અહમ્ અહોરાત્રં પ્રાર્થનાસમયે ત્વાં નિરન્તરં સ્મરામિ|

Ver Capítulo Copiar




2 तीमुथियु 1:3
21 Referencias Cruzadas  

mandirE sthitvA prArthanOpavAsairdivAnizam Izvaram asEvata sApi strI tasmin samayE mandiramAgatya


pazcAt sO'kathayad ahaM yihUdIya iti nizcayaH kilikiyAdEzasya tArSanagaraM mama janmabhUmiH,EtannagarIyasya gamilIyElanAmnO'dhyApakasya ziSyO bhUtvA pUrvvapuruSANAM vidhivyavasthAnusArENa sampUrNarUpENa zikSitO'bhavam idAnIntanA yUyaM yAdRzA bhavatha tAdRzO'hamapIzvarasEvAyAm udyOgI jAtaH|


sabhAsadlOkAn prati paulO'nanyadRSTyA pazyan akathayat, hE bhrAtRgaNA adya yAvat saralEna sarvvAntaHkaraNEnEzvarasya sAkSAd AcarAmi|


kintu bhaviSyadvAkyagranthE vyavasthAgranthE ca yA yA kathA likhitAstE tAsu sarvvAsu vizvasya yanmatam imE vidharmmaM jAnanti tanmatAnusArENAhaM nijapitRpuruSANAm Izvaram ArAdhayAmItyahaM bhavataH samakSam aggIkarOmi|


Izvarasya mAnavAnAnjca samIpE yathA nirdOSO bhavAmi tadarthaM satataM yatnavAn asmi|


ahaM yirUzAlamnagarE svadEzIyalOkAnAM madhyE tiSThan A yauvanakAlAd yadrUpam AcaritavAn tad yihUdIyalOkAH sarvvE vidanti|


yatO yasyEzvarasya lOkO'haM yanjcAhaM paricarAmi tadIya EkO dUtO hyO rAtrau mamAntikE tiSThan kathitavAn,


ahaM kAnjcid kalpitAM kathAM na kathayAmi, khrISTasya sAkSAt satyamEva bravImi pavitrasyAtmanaH sAkSAn madIyaM mana Etat sAkSyaM dadAti|


aparanjca saMsAramadhyE vizESatO yuSmanmadhyE vayaM sAMsArikyA dhiyA nahi kintvIzvarasyAnugrahENAkuTilatAm IzvarIyasAralyanjcAcaritavantO'trAsmAkaM manO yat pramANaM dadAti tEna vayaM zlAghAmahE|


aparanjca pUrvvapuruSaparamparAgatESu vAkyESvanyApEkSAtIvAsaktaH san ahaM yihUdidharmmatE mama samavayaskAn bahUn svajAtIyAn atyazayi|


yuSmAnadhi nirantaram IzvaraM dhanyaM vadan prArthanAsamayE ca yuSmAn smaran varamimaM yAcAmi|


vayaM yEna yuSmAkaM vadanAni draSTuM yuSmAkaM vizvAsE yad asiddhaM vidyatE tat siddhIkarttunjca zakSyAmastAdRzaM varaM divAnizaM prArthayAmahE|


vizvAsaM satsaMvEdanjca dhArayasi ca| anayOH parityAgAt kESAnjcid vizvAsatarI bhagnAbhavat|


upadEzasya tvabhiprEtaM phalaM nirmmalAntaHkaraNEna satsaMvEdEna niSkapaTavizvAsEna ca yuktaM prEma|


aparaM yA nArI satyavidhavA nAthahInA cAsti sA IzvarasyAzrayE tiSThantI divAnizaM nivEdanaprArthanAbhyAM kAlaM yApayati|


tava taM niSkapaTaM vizvAsaM manasi kurvvan tavAzrupAtaM smaran yathAnandEna praphallO bhavEyaM tadarthaM tava darzanam AkAgkSE|


yAni ca dharmmazAstrANi khrISTE yIzau vizvAsEna paritrANaprAptayE tvAM jnjAninaM karttuM zaknuvanti tAni tvaM zaizavakAlAd avagatO'si|


yIzuH khrISTaH zvO'dya sadA ca sa EvAstE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos