Biblia Todo Logo
La Biblia Online

- Anuncios -




2 थिस्सलुनीकियों 3:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 hE bhrAtaraH, asmatprabhO ryIzukhrISTasya nAmnA vayaM yuSmAn idam AdizAmaH, asmattO yuSmAbhi ryA zikSalambhi tAM vihAya kazcid bhrAtA yadyavihitAcAraM karOti tarhi yUyaM tasmAt pRthag bhavata|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 हे भ्रातरः, अस्मत्प्रभो र्यीशुख्रीष्टस्य नाम्ना वयं युष्मान् इदम् आदिशामः, अस्मत्तो युष्माभि र्या शिक्षलम्भि तां विहाय कश्चिद् भ्राता यद्यविहिताचारं करोति तर्हि यूयं तस्मात् पृथग् भवत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 হে ভ্ৰাতৰঃ, অস্মৎপ্ৰভো ৰ্যীশুখ্ৰীষ্টস্য নাম্না ৱযং যুষ্মান্ ইদম্ আদিশামঃ, অস্মত্তো যুষ্মাভি ৰ্যা শিক্ষলম্ভি তাং ৱিহায কশ্চিদ্ ভ্ৰাতা যদ্যৱিহিতাচাৰং কৰোতি তৰ্হি যূযং তস্মাৎ পৃথগ্ ভৱত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 হে ভ্রাতরঃ, অস্মৎপ্রভো র্যীশুখ্রীষ্টস্য নাম্না ৱযং যুষ্মান্ ইদম্ আদিশামঃ, অস্মত্তো যুষ্মাভি র্যা শিক্ষলম্ভি তাং ৱিহায কশ্চিদ্ ভ্রাতা যদ্যৱিহিতাচারং করোতি তর্হি যূযং তস্মাৎ পৃথগ্ ভৱত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ဟေ ဘြာတရး, အသ္မတ္ပြဘော ရျီၑုခြီၐ္ဋသျ နာမ္နာ ဝယံ ယုၐ္မာန် ဣဒမ် အာဒိၑာမး, အသ္မတ္တော ယုၐ္မာဘိ ရျာ ၑိက္ၐလမ္ဘိ တာံ ဝိဟာယ ကၑ္စိဒ် ဘြာတာ ယဒျဝိဟိတာစာရံ ကရောတိ တရှိ ယူယံ တသ္မာတ် ပၖထဂ် ဘဝတ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 હે ભ્રાતરઃ, અસ્મત્પ્રભો ર્યીશુખ્રીષ્ટસ્ય નામ્ના વયં યુષ્માન્ ઇદમ્ આદિશામઃ, અસ્મત્તો યુષ્માભિ ર્યા શિક્ષલમ્ભિ તાં વિહાય કશ્ચિદ્ ભ્રાતા યદ્યવિહિતાચારં કરોતિ તર્હિ યૂયં તસ્માત્ પૃથગ્ ભવત|

Ver Capítulo Copiar




2 थिस्सलुनीकियों 3:6
24 Referencias Cruzadas  

tEna sa yadi tayO rvAkyaM na mAnyatE, tarhi samAjaM tajjnjApaya, kintu yadi samAjasyApi vAkyaM na mAnyatE,tarhi sa tava samIpE dEvapUjaka_iva caNPAla_iva ca bhaviSyati|


hE bhrAtarO yuSmAn vinayE'haM yuSmAbhi ryA zikSA labdhA tAm atikramya yE vicchEdAn vighnAMzca kurvvanti tAn nizcinuta tESAM saggaM varjayata ca|


tathApi mamaiSA vAnjchA yad yUyamidam avagatA bhavatha,


asmatprabhO ryIzukhrISTasya nAmnA yuSmAkaM madIyAtmanazca milanE jAtE 'smatprabhO ryIzukhrISTasya zaktEH sAhAyyEna


vyAbhicAriNAM saMsargO yuSmAbhi rvihAtavya iti mayA patrE likhitaM|


yasya yO dOSO yuSmAbhiH kSamyatE tasya sa dOSO mayApi kSamyatE yazca dOSO mayA kSamyatE sa yuSmAkaM kRtE khrISTasya sAkSAt kSamyatE|


yuSmAn ahaM prabhunEdaM bravImyAdizAmi ca, anyE bhinnajAtIyA iva yUyaM pUna rmAcarata|


vAcA karmmaNA vA yad yat kuruta tat sarvvaM prabhO ryIzO rnAmnA kuruta tEna pitaram IzvaraM dhanyaM vadata ca|


hE bhrAtaraH, yuSmAbhiH kIdRg AcaritavyaM IzvarAya rOcitavyanjca tadadhyasmattO yA zikSA labdhA tadanusArAt punaratizayaM yatnaH kriyatAmiti vayaM prabhuyIzunA yuSmAn vinIyAdizAmaH|


aparaM yE bahiHsthitAstESAM dRSTigOcarE yuSmAkam AcaraNaM yat manOramyaM bhavEt kasyApi vastunazcAbhAvO yuSmAkaM yanna bhavEt,


hE bhrAtaraH, yuSmAn vinayAmahE yUyam avihitAcAriNO lOkAn bhartsayadhvaM, kSudramanasaH sAntvayata, durbbalAn upakuruta, sarvvAn prati sahiSNavO bhavata ca|


atO hE bhrAtaraH yUyam asmAkaM vAkyaiH patraizca yAM zikSAM labdhavantastAM kRtsnAM zikSAM dhArayantaH susthirA bhavata|


yatO vayaM yuSmAbhiH katham anukarttavyAstad yUyaM svayaM jAnItha| yuSmAkaM madhyE vayam avihitAcAriNO nAbhavAma,


aham Izvarasya prabhO ryIzukhrISTasya manOnItadivyadUtAnAnjca gOcarE tvAm idam AjnjApayAmi tvaM kasyApyanurOdhEna kimapi na kurvvana vinApakSapAtam EtAna vidhIn pAlaya|


tAdRzAd bhAvAd IrSyAvirOdhApavAdaduSTAsUyA bhraSTamanasAM satyajnjAnahInAnAm IzvarabhaktiM lAbhOpAyam iva manyamAnAnAM lOkAnAM vivAdAzca jAyantE tAdRzEbhyO lOkEbhyastvaM pRthak tiSTha|


bhaktavEzAH kintvasvIkRtabhaktiguNA bhaviSyanti; EtAdRzAnAM lOkAnAM saMmargaM parityaja|


Izvarasya gOcarE yazca yIzuH khrISTaH svIyAgamanakAlE svarAjatvEna jIvatAM mRtAnAnjca lOkAnAM vicAraM kariSyati tasya gOcarE 'haM tvAm idaM dRPham AjnjApayAmi|


yaH kazcid yuSmatsannidhimAgacchan zikSAmEnAM nAnayati sa yuSmAbhiH svavEzmani na gRhyatAM tava maggalaM bhUyAditi vAgapi tasmai na kathyatAM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos