Biblia Todo Logo
La Biblia Online

- Anuncios -




2 थिस्सलुनीकियों 2:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 prabhEstad dinaM prAyENOpasthitam iti yadi kazcid AtmanA vAcA vA patrENa vAsmAkam AdEzaM kalpayan yuSmAn gadati tarhi yUyaM tEna canjcalamanasa udvignAzca na bhavata|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 प्रभेस्तद् दिनं प्रायेणोपस्थितम् इति यदि कश्चिद् आत्मना वाचा वा पत्रेण वास्माकम् आदेशं कल्पयन् युष्मान् गदति तर्हि यूयं तेन चञ्चलमनस उद्विग्नाश्च न भवत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 প্ৰভেস্তদ্ দিনং প্ৰাযেণোপস্থিতম্ ইতি যদি কশ্চিদ্ আত্মনা ৱাচা ৱা পত্ৰেণ ৱাস্মাকম্ আদেশং কল্পযন্ যুষ্মান্ গদতি তৰ্হি যূযং তেন চঞ্চলমনস উদ্ৱিগ্নাশ্চ ন ভৱত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 প্রভেস্তদ্ দিনং প্রাযেণোপস্থিতম্ ইতি যদি কশ্চিদ্ আত্মনা ৱাচা ৱা পত্রেণ ৱাস্মাকম্ আদেশং কল্পযন্ যুষ্মান্ গদতি তর্হি যূযং তেন চঞ্চলমনস উদ্ৱিগ্নাশ্চ ন ভৱত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ပြဘေသ္တဒ် ဒိနံ ပြာယေဏောပသ္ထိတမ် ဣတိ ယဒိ ကၑ္စိဒ် အာတ္မနာ ဝါစာ ဝါ ပတြေဏ ဝါသ္မာကမ် အာဒေၑံ ကလ္ပယန် ယုၐ္မာန် ဂဒတိ တရှိ ယူယံ တေန စဉ္စလမနသ ဥဒွိဂ္နာၑ္စ န ဘဝတ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 પ્રભેસ્તદ્ દિનં પ્રાયેણોપસ્થિતમ્ ઇતિ યદિ કશ્ચિદ્ આત્મના વાચા વા પત્રેણ વાસ્માકમ્ આદેશં કલ્પયન્ યુષ્માન્ ગદતિ તર્હિ યૂયં તેન ચઞ્ચલમનસ ઉદ્વિગ્નાશ્ચ ન ભવત|

Ver Capítulo Copiar




2 थिस्सलुनीकियों 2:2
27 Referencias Cruzadas  

yatO bhAktakhrISTA bhAktabhaviSyadvAdinazca upasthAya yAni mahanti lakSmANi citrakarmmANi ca prakAzayiSyanti, tai ryadi sambhavEt tarhi manOnItamAnavA api bhrAmiSyantE|


kintu yUyaM raNasya vArttAM raNAPambaranjca zrutvA mA vyAkulA bhavata, ghaTanA EtA avazyammAvinyaH; kintvApAtatO na yugAntO bhaviSyati|


tasmAdEva dhairyyamavalambya svasvaprANAn rakSata|


yuddhasyOpaplavasya ca vArttAM zrutvA mA zagkadhvaM, yataH prathamam EtA ghaTanA avazyaM bhaviSyanti kintu nApAtE yugAntO bhaviSyati|


manOduHkhinO mA bhUta; IzvarE vizvasita mayi ca vizvasita|


ahaM yuSmAkaM nikaTE zAntiM sthApayitvA yAmi, nijAM zAntiM yuSmabhyaM dadAmi, jagatO lOkA yathA dadAti tathAhaM na dadAmi; yuSmAkam antaHkaraNAni duHkhitAni bhItAni ca na bhavantu|


aparam asmAkaM prabhO ryIzukhrISTasya divasE yUyaM yannirddOSA bhavEta tadarthaM saEva yAvadantaM yuSmAn susthirAn kariSyati|


IzvarIyAdEzavaktRNAM manAMsi tESAm adhInAni bhavanti|


varttamAnAt klEzasamayAt manuSyasyAnUPhatvaM bhadramiti mayA budhyatE|


anarthakavAkyEna kO'pi yuSmAn na vanjcayatu yatastAdRgAcArahEtOranAjnjAgrAhiSu lOkESvIzvarasya kOpO varttatE|


varttamAnaiH klEzaiH kasyApi cAnjcalyaM yathA na jAyatE tathA tE tvayA sthirIkriyantAM svakIyadharmmamadhi samAzvAsyantAnjcEti tam AdizaM|


yatO'haM prabhO rvAkyEna yuSmAn idaM jnjApayAmi; asmAkaM madhyE yE janAH prabhOrAgamanaM yAvat jIvantO'vazEkSyantE tE mahAnidritAnAm agragAminOna na bhaviSyanti;


yatO rAtrau yAdRk taskarastAdRk prabhO rdinam upasthAsyatIti yUyaM svayamEva samyag jAnItha|


atO hE bhrAtaraH yUyam asmAkaM vAkyaiH patraizca yAM zikSAM labdhavantastAM kRtsnAM zikSAM dhArayantaH susthirA bhavata|


namaskAra ESa paulasya mama karENa likhitO'bhUt sarvvasmin patra Etanmama cihnam EtAdRzairakSarai rmayA likhyatE|


tataH sa pazu rdhRtO yazca mithyAbhaviSyadvaktA tasyAntikE citrakarmmANi kurvvan tairEva pazvagkadhAriNastatpratimApUjakAMzca bhramitavAn sO 'pi tEna sArddhaM dhRtaH| tau ca vahnigandhakajvalitahradE jIvantau nikSiptau|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos