Biblia Todo Logo
La Biblia Online

- Anuncios -




2 थिस्सलुनीकियों 2:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 asmAkaM prabhu ryIzukhrISTastAta IzvarazcArthatO yO yuSmAsu prEma kRtavAn nityAnjca sAntvanAm anugrahENOttamapratyAzAnjca yuSmabhyaM dattavAn

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

16 अस्माकं प्रभु र्यीशुख्रीष्टस्तात ईश्वरश्चार्थतो यो युष्मासु प्रेम कृतवान् नित्याञ्च सान्त्वनाम् अनुग्रहेणोत्तमप्रत्याशाञ्च युष्मभ्यं दत्तवान्

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অস্মাকং প্ৰভু ৰ্যীশুখ্ৰীষ্টস্তাত ঈশ্ৱৰশ্চাৰ্থতো যো যুষ্মাসু প্ৰেম কৃতৱান্ নিত্যাঞ্চ সান্ত্ৱনাম্ অনুগ্ৰহেণোত্তমপ্ৰত্যাশাঞ্চ যুষ্মভ্যং দত্তৱান্

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অস্মাকং প্রভু র্যীশুখ্রীষ্টস্তাত ঈশ্ৱরশ্চার্থতো যো যুষ্মাসু প্রেম কৃতৱান্ নিত্যাঞ্চ সান্ত্ৱনাম্ অনুগ্রহেণোত্তমপ্রত্যাশাঞ্চ যুষ্মভ্যং দত্তৱান্

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အသ္မာကံ ပြဘု ရျီၑုခြီၐ္ဋသ္တာတ ဤၑွရၑ္စာရ္ထတော ယော ယုၐ္မာသု ပြေမ ကၖတဝါန် နိတျာဉ္စ သာန္တွနာမ် အနုဂြဟေဏောတ္တမပြတျာၑာဉ္စ ယုၐ္မဘျံ ဒတ္တဝါန္

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 અસ્માકં પ્રભુ ર્યીશુખ્રીષ્ટસ્તાત ઈશ્વરશ્ચાર્થતો યો યુષ્માસુ પ્રેમ કૃતવાન્ નિત્યાઞ્ચ સાન્ત્વનામ્ અનુગ્રહેણોત્તમપ્રત્યાશાઞ્ચ યુષ્મભ્યં દત્તવાન્

Ver Capítulo Copiar




2 थिस्सलुनीकियों 2:16
46 Referencias Cruzadas  

tadA ibrAhIm babhASE, hE putra tvaM jIvan sampadaM prAptavAn iliyAsarastu vipadaM prAptavAn Etat smara, kintu samprati tasya sukhaM tava ca duHkhaM bhavati|


nistArOtsavasya kinjcitkAlAt pUrvvaM pRthivyAH pituH samIpagamanasya samayaH sannikarSObhUd iti jnjAtvA yIzurAprathamAd yESu jagatpravAsiSvAtmIyalOkESa prEma karOti sma tESu zESaM yAvat prEma kRtavAn|


mitrANAM kAraNAt svaprANadAnaparyyantaM yat prEma tasmAn mahAprEma kasyApi nAsti|


pitA yathA mayi prItavAn ahamapi yuSmAsu tathA prItavAn atO hEtO ryUyaM nirantaraM mama prEmapAtrANi bhUtvA tiSThata|


tathA yUyamapi sAmprataM zOkAkulA bhavatha kintu punarapi yuSmabhyaM darzanaM dAsyAmi tEna yuSmAkam antaHkaraNAni sAnandAni bhaviSyanti, yuSmAkaM tam Anandanjca kOpi harttuM na zakSyati|


Izvara itthaM jagadadayata yat svamadvitIyaM tanayaM prAdadAt tatO yaH kazcit tasmin vizvasiSyati sO'vinAzyaH san anantAyuH prApsyati|


kintu mayA dattaM pAnIyaM yaH pivati sa punaH kadApi tRSArttO na bhaviSyati| mayA dattam idaM tOyaM tasyAntaH prasravaNarUpaM bhUtvA anantAyuryAvat srOSyati|


prabhO ryIzukhrISTasyAnugrahENa tE yathA vayamapi tathA paritrANaM prAptum AzAM kurmmaH|


pazcAt sa AkhAyAdEzaM gantuM matiM kRtavAn, tadA tatratyaH ziSyagaNO yathA taM gRhlAti tadarthaM bhrAtRgaNEna samAzvasya patrE likhitE sati, ApallAstatrOpasthitaH san anugrahENa pratyayinAM bahUpakArAn akarOt,


tAtEnAsmAkam IzvarENa prabhuNA yIzukhrISTEna ca yuSmabhyam anugrahaH zAntizca pradIyEtAM|


ataEva sA pratijnjA yad anugrahasya phalaM bhavEt tadarthaM vizvAsamUlikA yatastathAtvE tadvaMzasamudAyaM prati arthatO yE vyavasthayA tadvaMzasambhavAH kEvalaM tAn prati nahi kintu ya ibrAhImIyavizvAsEna tatsambhavAstAnapi prati sA pratijnjA sthAsnurbhavati|


karmmakAriNO yad vEtanaM tad anugrahasya phalaM nahi kintu tEnOpArjitaM mantavyam|


kintvasmAsu pApiSu satsvapi nimittamasmAkaM khrISTaH svaprANAn tyaktavAn, tata IzvarOsmAn prati nijaM paramaprEmANaM darzitavAn|


khrISTa iva prEmAcAraM kuruta ca, yataH sO'smAsu prEma kRtavAn asmAkaM vinimayEna cAtmanivEdanaM kRtvA grAhyasugandhArthakam upahAraM balinjcEzvarAca dattavAn|


aparanjca hE puruSAH, yUyaM khrISTa iva svasvayOSitsu prIyadhvaM|


kintvEtadarthaM yuSmAbhi rbaddhamUlaiH susthiraizca bhavitavyam, AkAzamaNPalasyAdhaHsthitAnAM sarvvalOkAnAM madhyE ca ghuSyamANO yaH susaMvAdO yuSmAbhirazrAvi tajjAtAyAM pratyAzAyAM yuSmAbhiracalai rbhavitavyaM|


yUyaM tasyA bhAvisampadO vArttAM yayA susaMvAdarUpiNyA satyavANyA jnjApitAH


asmAkaM tAtasyEzvarasya sAkSAt prabhau yIzukhrISTE yuSmAkaM vizvAsEna yat kAryyaM prEmnA yaH parizramaH pratyAzayA ca yA titikSA jAyatE


asmAkaM tAtEnEzvarENa prabhunA yIzukhrISTEna ca yuSmatsamIpagamanAyAsmAkaM panthA sugamaH kriyatAM|


hE prabhOH priyA bhrAtaraH, yuSmAkaM kRta Izvarasya dhanyavAdO'smAbhiH sarvvadA karttavyO yata Izvara A prathamAd AtmanaH pAvanEna satyadharmmE vizvAsEna ca paritrANArthaM yuSmAn varItavAn


yIzukhrISTasya prErita Izvarasya dAsaH paulO'haM sAdhAraNavizvAsAt mama prakRtaM dharmmaputraM tItaM prati likhami|


paramasukhasyAzAm arthatO 'smAkaM mahata Izvarasya trANakarttu ryIzukhrISTasya prabhAvasyOdayaM pratIkSAmahE|


yayA ca vayam Izvarasya nikaTavarttinO bhavAma EtAdRzI zrESThapratyAzA saMsthApyatE|


asmAkaM kRtE sa svaprANAMstyaktavAn ityanEna vayaM prEmnastattvam avagatAH, aparaM bhrAtRNAM kRtE 'smAbhirapi prANAstyaktavyAH|


yazca yIzukhrISTO vizvastaH sAkSI mRtAnAM madhyE prathamajAtO bhUmaNPalastharAjAnAm adhipatizca bhavati, EtEbhyO 'nugrahaH zAntizca yuSmAsu varttatAM|


tadAnIM rAtriH puna rna bhaviSyati yataH prabhuH paramEzvarastAn dIpayiSyati tE cAnantakAlaM yAvad rAjatvaM kariSyantE|


pazya yihUdIyA na santO yE mRSAvAdinaH svAn yihUdIyAn vadanti tESAM zayatAnasamAjIyAnAM kAMzcid aham AnESyAmi pazya tE madAjnjAta Agatya tava caraNayOH praNaMsyanti tvanjca mama priyO 'sIti jnjAsyanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos